"अन्तर्राष्ट्रीयदृष्टिकोणात् एकः भव्यः कार्यक्रमः: प्रोफेसरः ली जिझेन् इत्यनेन आयोजितः पत्रकारसम्मेलनम्"।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणस्य अर्थः भौगोलिकसांस्कृतिकसीमानां भङ्गः, संसाधनानाम्, सूचनानां, प्रतिभानां च वैश्विकप्रवाहस्य साक्षात्कारः । आर्थिकक्षेत्रे बहुराष्ट्रीयनिगमानाम् उदयः, अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदानप्रदानेन च विभिन्नदेशानां अर्थव्यवस्थाः अधिकाधिकं परस्परनिर्भरतां प्राप्तवन्तः एतेन न केवलं वैश्विक-अर्थव्यवस्थायाः विकासः प्रवर्धितः भवति, अपितु व्यापार-घर्षणं, विनिमय-दरस्य उतार-चढावः इत्यादयः आव्हानानां श्रृङ्खला अपि आनयन्ति ।

विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या अन्तर्राष्ट्रीयकरणस्य प्रक्रिया त्वरिता अभवत् । अन्तर्जालस्य लोकप्रियतायाः कारणेन सूचनाः तत्क्षणमेव सम्पूर्णे विश्वे प्रसारयितुं शक्नुवन्ति, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-उपार्जनानि च शीघ्रमेव विश्वे प्रसारयितुं प्रयोक्तुं च शक्यन्ते परन्तु विज्ञानस्य प्रौद्योगिक्याः च अन्तर्राष्ट्रीयकरणेन बौद्धिकसम्पत्त्याः संरक्षणं, आँकडासुरक्षा च इत्यादयः विषयाः अपि उत्थापिताः सन्ति ।

शिक्षायाः अन्तर्राष्ट्रीयकरणं तथैव दृष्टिगोचरम् अस्ति। अधिकाधिकाः छात्राः विदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति, विभिन्नेषु देशेषु विश्वविद्यालयानाम् मध्ये सहकार्यं आदानप्रदानं च अधिकाधिकं भवति । एतेन वैश्विकदृष्टिः पारसांस्कृतिकसञ्चारकौशलं च सह प्रतिभानां संवर्धनं भवति, परन्तु मस्तिष्कस्य निष्कासनम् इत्यादीनां समस्यानां कारणं अपि भवितुम् अर्हति ।

प्रोफेसर ली जिझेन् इत्यनेन आयोजिते पत्रकारसम्मेलने पुनः आगत्य अयं कार्यक्रमः अन्तर्राष्ट्रीयकरणस्य तरङ्गस्य विशिष्टक्षेत्रस्य विकासप्रवृत्तौ केन्द्रितः स्यात्। अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धात्मकदबावानां प्रतिक्रिया कथं दातव्या, अन्तर्राष्ट्रीयनिवेशं प्रतिभां च कथं आकर्षयितुं शक्यते, अन्तर्राष्ट्रीयनियमानाम् अनुपालने स्थानीयनवाचारं कथं प्राप्तुं शक्यते इति अन्वेषणं कर्तुं शक्नोति।

उद्यमानाम् कृते अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् विभिन्नदेशानां विपण्यवातावरणानां तथा कानूनानां नियमानाञ्च अनुकूलनं अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकानां ब्राण्ड्-उत्पादानाम् निर्माणं च तत्सह अन्तर्राष्ट्रीयविपण्यस्य अनिश्चिततायाः सामना कर्तुं जोखिमप्रबन्धनस्य अपि सुदृढीकरणस्य आवश्यकता वर्तते ।

सांस्कृतिकक्षेत्रे अन्तर्राष्ट्रीयकरणं विभिन्नसंस्कृतीनां मध्ये आदानप्रदानं एकीकरणं च प्रवर्धयति । परन्तु तस्य कारणेन स्थानीयसंस्कृतेः प्रभावः अपि भवितुम् अर्हति अतः स्थानीयसंस्कृतेः रक्षणस्य उत्तराधिकारस्य च आधारेण सांस्कृतिकं नवीनतां विकासं च प्राप्तुं आवश्यकम्।

संक्षेपेण अन्तर्राष्ट्रीयीकरणं अवसरान्, आव्हानानि च आनयति। अन्तर्राष्ट्रीयकरणप्रक्रियायां विविधसमस्यानां सक्रियरूपेण प्रतिक्रियां मुक्तचित्तेन नवीनचिन्तनेन च कर्तुं, अन्तर्राष्ट्रीयकरणेन आनयितानां लाभानाम् पूर्णतया उपयोगं कर्तुं, स्वस्य विकासं प्रगतिञ्च प्राप्तुं च आवश्यकम् |.