"NVIDIA प्रौद्योगिक्याः बहुभाषिकदस्तावेजसंसाधनस्य च एकीकरणम्" ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अङ्कीयजगति बहुभाषिकदस्तावेजसंसाधनस्य महती भूमिका अस्ति । इदं न केवलं भाषाबाधां भङ्गयितुं वैश्विकस्तरस्य सूचनाविनिमयं च प्रवर्धयति, अपितु उपयोक्तृ-अनुभवं सुधारयति, अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् प्रतिस्पर्धां च वर्धयति यथा, बहुभाषाणां समर्थनं कुर्वती जालपुटं विभिन्नदेशेभ्यः क्षेत्रेभ्यः च उपयोक्तृन् आकर्षयितुं शक्नोति, तेभ्यः सुलभं आरामदायकं च प्रवेशवातावरणं प्रदातुं शक्नोति

जालविकासस्य मूलभाषारूपेण बहुभाषिकदस्तावेजजनने HTML इत्यस्य महत्त्वपूर्णाः अनुप्रयोगाः सन्ति । HTML टैग्स् तथा एट्रिब्यूट् इत्येतयोः तर्कसंगतरूपेण उपयोगेन विकासकाः बहुभाषा स्विचिंग्, पृष्ठसामग्रीणां प्रदर्शनं च प्राप्तुं शक्नुवन्ति । यथा ` इत्यस्य प्रयोगः