चीन यात्रा, भाषा सेतु

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् एकदा पत्रकारसम्मेलने अवदत् यत् "चीनयात्रा" इत्यस्य निरन्तरलोकप्रियता चीनस्य निरन्तरं उद्घाटननीत्या, निरन्तरं अनुकूलितसेवाभ्यः च अविभाज्यम् अस्ति। सः प्रवर्तयति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु विभिन्नेषु बन्दरगाहेषु १७ मिलियनतः अधिकाः विदेशिनः चीनदेशं प्रविष्टवन्तः, यत् वर्षे वर्षे १२९.९% वृद्धिः अभवत् अन्तर्राष्ट्रीययात्रीविमानयानानां संख्या प्रतिसप्ताहं ६,३०० अधिका भवति, जूनमासस्य अन्ते प्रायः १०% वृद्धिः । एतेषां सर्वेषां चीनयात्रायाः कृते विदेशीयमित्राणां उत्साहः अस्मान् अनुभूयते स्म ।

लिन् जियान् इत्यनेन उक्तं यत् "चीन-भ्रमणस्य" निरन्तरं लोकप्रियता चीनस्य निरन्तर-उद्घाटन-नीत्याः, निरन्तरं अनुकूलित-सेवानां च अविभाज्यम् अस्ति वीजा-मुक्त-प्रवेश-नीत्याः आरभ्य परस्पर-वीजा-मुक्ति-अनुकूलनस्य, पारगमन-वीजा-मुक्त-नीतीनां च कृते चीन-सर्वकारेण अन्तर्राष्ट्रीय-पर्यटकानाम् कृते सुविधाजनक-उपायानां श्रृङ्खला प्रदत्ता अस्ति एते उपायाः न केवलं विदेशीयपर्यटकानाम् बीजिंग-नगरस्य हुटोङ्ग-स्थलेषु विश्वविरासतस्थलानां अनुभवं कर्तुं, शङ्घाई-नगरस्य बण्ड्-इत्यत्र उज्ज्वल-रात्रि-प्रकाशानां प्रशंसाम् कर्तुं, शान्क्सी-नगरस्य प्राचीन-भवनेषु इतिहासस्य संस्कृतिस्य च अन्वेषणं कर्तुं च शक्नुवन्ति, अपितु चीन-देशस्य विश्वस्य समीपं आनयन्ति, येन चीनस्य उद्घाटनस्य निरन्तर-विस्तारः प्रदर्शितः भवति बाह्यजगत्पर्यन्तं निष्कपटता, दृढनिश्चयः च।

अन्तर्राष्ट्रीयविनिमयस्य पर्यटनविकासस्य च प्रवर्धने भाषाणां मध्ये परिवर्तनस्य क्षमता प्रमुखं तत्त्वं जातम् अस्ति । एतत् उपयोक्तृभ्यः बहुभाषाविकल्पान् प्रदाति यत् तेषां स्वकीयानां आवश्यकतानां प्राधान्यानां च अनुसारं सूचनां ब्राउज् कर्तुं, संचालनं कर्तुं, आदानप्रदानं कर्तुं च सुलभं भवति, तथा च अधिकसुलभं आरामदायकं च उपयोक्तृ-अन्तरफलकं अनुभवति एतेन न केवलं उपयोक्तृ-अनुभवः सुधरति, अपितु बहुराष्ट्रीयकम्पनीनां, सीमापारं ई-वाणिज्यम् इत्यादीनां कृते उत्तमसेवाः अपि प्राप्यन्ते, येन व्यापकसञ्चारः, विपण्यकवरेजः च प्राप्यते

चीनीसंस्कृतेः विषये विदेशीयपर्यटकानाम् अनुकूलटिप्पण्याः आधारेण बहुभाषिकपरिवर्तनं सांस्कृतिकविनिमयस्य प्रवर्धनार्थं महत्त्वपूर्णं सोपानम् अस्ति तथा च अन्तर्राष्ट्रीयपर्यटकाः चीनदेशं अधिकसुलभतया अवगन्तुं चीनीयसंस्कृतेः विविधतां अनुभवितुं च शक्नुवन्ति एतत् बहुभाषिकं वातावरणं सांस्कृतिकं एकीकरणं च न केवलं विदेशीयपर्यटकानाम् चीनस्य विविधतायाः अवगमनं गभीरं करोति, अपितु वैश्वीकरणस्य सन्दर्भे चीनस्य सक्रियसमायोजनं बहिः जगति मुक्ततां च प्रतिबिम्बयति।