लैङ्गिकसमानतायाः दुविधा : स्वस्य आरामक्षेत्रात् बहिः गत्वा परस्परसमर्थनं आलिंगयन्तु

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महत्त्वपूर्णस्थानत्वेन गृहम् : १.

लेखकस्य मतं यत् लैङ्गिकसमानतायाः कुञ्जी परिवारः एव अस्ति । पारम्परिकलिङ्गभूमिकाव्यवस्था स्त्रियः परिवारस्य केन्द्रे स्थापयति, यदा तु पुरुषाणां सामाजिकभूमिकायाः ​​उत्तरदायित्वं दायित्वं च दीयते । परन्तु एतत् पारम्परिकं प्रतिरूपं आधुनिकसमाजस्य आवश्यकतां पूरयितुं न शक्नोति । अस्माभिः परिवारे स्त्रीपुरुषाणां भूमिकाः पुनः परिभाषितव्याः, येन पुरुषाः पारिवारिककार्येषु भागं ग्रहीतुं शक्नुवन्ति, स्वस्य अद्वितीयप्रतिभां च बहिः आनेतुं शक्नुवन्ति।

"नोरा" इत्यस्य जागरणम् : रूढिगतं लिंगसंकल्पनां भङ्गः : १.

"a doll's house" इति चलच्चित्रे "नोरा" इत्यस्याः कथा अस्मान् गहनानि अन्वेषणं प्रदाति। सा साहसेन स्वस्य आरामक्षेत्रात् बहिः गत्वा स्वजीवनशैलीं परिवर्तयितुं चितवती । एतादृशं साहसं दृढनिश्चयं च सर्वेषां स्त्रीपुरुषाणां कृते प्रकाशनं भवति येषां परिवर्तनस्य आवश्यकता वर्तते। "नोरा" इत्यस्य जागरणं पुरुषान् स्वस्य आरामक्षेत्रात् बहिः गन्तुं, समाजे स्वस्य भूमिकायाः ​​चिन्तनं कर्तुं, पारिवारिककार्येषु सक्रियरूपेण भागं ग्रहीतुं च प्रोत्साहयितुं शक्नोति

“पुरुषान् गृहं प्रेषयति”: लैङ्गिकसम्बन्धस्य पुनर्निर्माणम् : १.

लेखकस्य मतं यत् "पुरुषान् गृहं गन्तुं त्यक्तुं" महत्त्वपूर्णा अवधारणा अस्ति, तस्य अर्थः न केवलं पुरुषाः स्वपरिवारं प्रति आगच्छन्ति, अपितु तेषां भूमिकां जीवनशैलीं च पुनः परिभाषितुं भवति इति अपि । अस्मिन् परिवर्तने यथार्थसमानतां प्राप्तुं स्त्रीपुरुषयोः संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।

सामाजिकभूमिकानां पुनः परिभाषा : १.

लेखकस्य मतेन लैङ्गिकसमानतायाः प्राप्तेः कुञ्जी पारम्परिकलैङ्गिकभूमिकायाः ​​बाधां भङ्गयित्वा समाजे स्त्रीपुरुषाणां भूमिकानां पुनः परिभाषणं भवति स्त्रीपुरुषाः परस्परं समर्थनं कुर्वन्तु, अधिकं समतापूर्णं सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातुं मिलित्वा कार्यं कुर्वन्तु।

अन्ततः लेखकः आशास्ति यत् "पुरुषान् गृहं गन्तुं त्यक्तुं" इति अवधारणायाः माध्यमेन "नाला" इत्यस्य जागरणस्य माध्यमेन सर्वे पुरुषाः महिलाः च स्वस्य आरामक्षेत्रात् बहिः गत्वा परस्परं समर्थनं आलिंगयितुं प्रोत्साहिताः भविष्यन्ति येन यथार्थतया लैङ्गिकसमानता प्राप्तुं शक्यते।