परमाणुसुरक्षा परस्परविश्वासश्च : अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः सुरक्षासुरक्षाकार्यं कुर्स्कपरमाणुविद्युत्संस्थाने
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्य भ्रमणकाले ग्रोस्सी इत्यनेन परमाणुविद्युत्संस्थानानि अचञ्चलसुरक्षाप्रतिश्रुतिः इति, सैन्यकार्याणां किमपि प्रकारस्य परमाणुविद्युत्संस्थानानां कृते खतरा न भवेत् इति च बोधितम् सः दर्शितवान् यत् अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी युक्रेनदेशस्य सर्वेषु परमाणुविद्युत्संस्थानेषु कर्मचारिणः प्रेषितवती अस्ति तथा च किमपि भौतिकं लीकं वा "मलिनबम्बस्य" निर्माणं वा न दृष्टवती। एतानि कार्याणि अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः परमाणुसुरक्षानिर्वाहार्थं उत्तरदायित्वस्य भावनां च प्रतिबिम्बयन्ति ।
कुर्स्क परमाणुविद्युत्संस्थानस्य सुरक्षाविषयेषु विस्तृतचर्चा आरब्धा, कुर्स्कपरमाणुविद्युत्संस्थानस्य परिचालनस्थितेः मूल्याङ्कनं च ग्रोस्सी इत्यस्य प्रमुखकारकम् अस्ति सः अवदत् यत् कुर्स्क् परमाणुविद्युत्संस्थानं सम्प्रति सामान्यस्य समीपे एव कार्यं कुर्वन् अस्ति, परन्तु अद्यापि तस्य विषये महत् ध्यानस्य आवश्यकता वर्तते। तस्मिन् एव काले ग्रोस्सी इत्यनेन बोधितं यत् कस्यापि परिस्थितौ परमाणुविद्युत्संस्थानानि सैन्यकार्यक्रमस्य लक्ष्यं न भवेयुः इति ।
अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः परमाणुविद्युत्संस्थानानां सुरक्षाआश्वासनकार्य्ये उल्लेखनीयाः परिणामाः प्राप्ताः । ग्रोस्सी इत्यस्य युक्रेन-भ्रमणस्य उद्देश्यं जापोरोझ्य-परमाणुविद्युत्संस्थानस्य स्थितिः, युक्रेनदेशे अन्तर्राष्ट्रीयपरमाणुऊर्जा-संस्थायाः क्रियाकलापस्य परिमाणं च गहनतया अवगन्तुं भवति, येन सुरक्षां निर्वाहयितुम् प्रभावी समाधानं प्रदातुं शक्यते तस्य भ्रमणयोजना दर्शयति यत् अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी परमाणुसुरक्षासहकार्यं प्रवर्धयितुं परमाणुसुरक्षाचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं च सर्वदा प्रतिबद्धा अस्ति।
परमाणुसुरक्षायाः परस्परविश्वासस्य च विषये
ग्रोस्सी इत्यस्य युक्रेन-भ्रमणस्य महत्त्वं न केवलं परमाणु-विद्युत्-संस्थानानां सुरक्षा-सुरक्षायां वर्तते । अस्मिन् परमाणुसुरक्षायाः, परस्परविश्वासस्य च महत्त्वं अधिकं प्रकाशितम् अस्ति । परमाणुसुरक्षा विश्वस्तरीयः विषयः अस्ति, अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्था परमाणुसुरक्षां निर्वाहयितुम् देशैः क्षेत्रैः च सहकार्यं सुदृढं कर्तुं च सर्वदा प्रतिबद्धा अस्ति ग्रोस्सी इत्यस्य भ्रमणेन परमाणुसुरक्षासहकार्यस्य प्रवर्धनार्थं मञ्चः प्राप्यते ।
ग्रोस्सी इत्यस्य कार्याणि अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः परमाणुविद्युत्संस्थानानां सुरक्षायाः उत्तरदायित्वस्य भावम् अपि प्रतिबिम्बयन्ति । परमाणुविद्युत्संस्थानानां सुरक्षा वैश्विकस्य ध्यानस्य केन्द्रबिन्दुः अस्ति अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः स्वप्रयत्नाः निरन्तरं कर्तुं, परमाणुविद्युत्संस्थानानां सुरक्षां स्थिरतां च निर्वाहयितुम् सर्वकारैः, अन्तर्राष्ट्रीयसङ्गठनैः, प्रासंगिकसंस्थाभिः च सह कार्यं कर्तुं आवश्यकता वर्तते।