यन्त्रानुवादः : पार-भाषासञ्चारात् कानूनीदस्तावेजानुवादपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु यन्त्रानुवादप्रौद्योगिक्याः विकासे अपि केचन आव्हानाः सन्ति । सटीकता महत्त्वपूर्णेषु कारकेषु अन्यतमम् अस्ति अर्थात्मकं सांस्कृतिकं च पृष्ठभूमिं सम्यक् ग्रहीतुं कठिनं भवति, येन अनुवादपरिणामेषु व्यभिचारः भवति । भावात्मकव्यञ्जना अपि एकः समस्या अस्ति यस्याः निवारणं करणीयम् अस्ति यन्त्रानुवादस्य कृते भावात्मकवर्णान् अवगन्तुं अभिव्यक्तुं च कठिनं भवति, यस्य परिणामेण अनुवादितसामग्रीषु भावनात्मकप्रतिनादस्य अभावः भवति तदतिरिक्तं सांस्कृतिकबोधाय विभिन्नेषु सांस्कृतिकपृष्ठभूमिषु भाषायाः अभिव्यक्ति-अभ्यासानां च निरन्तरं शिक्षणं अनुकूलनं च आवश्यकम् अस्ति ।
चीनस्य औद्योगिकव्यापारिकबैङ्कस्य पूर्वउपाध्यक्षस्य झाङ्ग होङ्गली इत्यस्य घूसस्य शङ्कायाः कारणेन गृहीतत्वं यथार्थतया कानूनीक्षेत्रे यन्त्रानुवादप्रौद्योगिक्याः महत्त्वं चुनौतीं च प्रतिबिम्बयति। अयं प्रकरणः कानूनस्य गम्भीरताम् भ्रष्टाचारविरोधी महत्त्वं च दर्शयति, पर्यवेक्षणस्य दोषान् अपि प्रकाशयति । कानूनीदृष्ट्या सूचनाप्रसाराय कानूनीदस्तावेजानुवादाय च यन्त्रानुवादः विशेषतया महत्त्वपूर्णः अस्ति । एतत् जनानां भाषाबाधां दूरीकर्तुं शीघ्रं सूचनां प्राप्तुं च साहाय्यं कर्तुं शक्नोति, कानूनीदस्तावेजानां अनुवादं च सुलभं करोति । परन्तु तत्सहकालं यन्त्रानुवादात् उत्पद्यमानानां सटीकताविषयाणां विषये अपि सावधानाः भवेयुः, अनुवादस्य गुणवत्तां कानूनीदस्तावेजानां कठोरता च सुनिश्चितं कर्तव्यम्
झाङ्ग होङ्गली इत्यनेन स्वस्य पदस्य लाभं गृहीत्वा अवैधरूपेण विशालराशिः सम्पत्तिः प्राप्ता, येन दलस्य अनुशासनस्य, संगठनात्मकस्य अनुशासनस्य, अखण्डता अनुशासनस्य च गम्भीररूपेण उल्लङ्घनं कृतम्, अन्ततः सः दलात् निष्कासितः, समीक्षायै, अभियोजनाय च अभियोजकालये स्थानान्तरितः एषा घटना न केवलं व्यक्तिगतनैतिकतायाः अभावं प्रतिबिम्बयति, अपितु पर्यवेक्षणस्य दोषान् अपि प्रकाशयति । झेजियांग-प्रान्तीयजन-अभियोजकालयेन हाङ्गझौ-मध्यम-जनन्यायालये सार्वजनिक-अभियोजनं दाखिलम् अस्ति, येन कानूनस्य निष्पक्षता, अधिकारः च प्रदर्शिता अस्ति