एनवीडिया अर्जनसम्मेलनं, बाजारस्य भावना पलटिता

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया इत्यस्य q2 अर्जनसम्मेलने मार्केट् भावना विपरीता अभवत्। यद्यपि एनवीडिया इत्यस्य प्रदर्शनं प्रभावशालिनी आसीत्, तथापि राजस्वं लाभं च अपेक्षाभ्यः अधिकं भवति स्म, तथापि हालस्य त्रैमासिकस्य तुलने विकासस्य दरः मन्दः अभवत्, येन स्टॉकस्य मूल्यं संक्षेपेण न्यूनीकृतम्, येन मार्केट्-अटकलानि, चर्चा च प्रवर्तन्ते स्म निवेशसंस्थायाः बेर्ड् इत्यस्य प्रबन्धनिदेशकः माइकल एण्टोनेली अवदत् यत्, "जनाः सम्पूर्णं अमेरिकी-शेयर-बजारं एनवीडिया-संस्थायाः स्कन्धे स्थापयन्ति। एतत् हास्यास्पदं प्रतीयते। परन्तु ये निवेशकाः विगतवर्षे मार्केट्-प्रवृत्तिम् अनुभवन्ति, ते स्पष्टतया एतत् जानन्ति, एतत् वर्णनं न अतिशयोक्तिः अपि।

अनेके निवेशकाः एनवीडिया इत्यस्य कार्यप्रदर्शनस्य विषये अत्यन्तं चिन्तिताः सन्ति ते अवलोकनसभासु एकत्रिताः सन्ति तथा च एनवीडिया इत्यस्य वित्तीयप्रतिवेदनं नूतननिवेशस्य अवसरान् आनयति इति प्रतीक्षन्ते। एतेषां निवेशकानां एनवीडिया इत्यस्य भविष्यस्य कार्यप्रदर्शनस्य महती अपेक्षा अस्ति, तेषां मतं यत् एनवीडिया इत्यस्य सफलता सम्पूर्णस्य विपण्यस्य कृते नूतनं गतिं सृजति, निवेशस्य उत्साहस्य निरन्तरवृद्धिं च चालयिष्यति।

एस एण्ड पी ५०० सूचकाङ्के सर्वोत्तमप्रदर्शनयुक्तेषु स्टॉकेषु अन्यतमः इति नाम्ना एनवीडिया इत्यस्य विपण्यमूल्ये महती वृद्धिः, अमेरिकी-वैश्विकबाजारेषु महत्त्वपूर्णः प्रभावः च विपण्यस्य ध्यानं आकर्षितवान् एतेन निवेशकाः एनवीडिया इत्यस्य पूर्वानुमानस्य निवेशकार्याणां च विषये अधिकं सावधानाः भवन्ति, ते च एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य माध्यमेन अधिकनिवेशस्य अवसरान् प्राप्तुं आशां कुर्वन्ति।