microsoft windows 11 update: front-end language switching framework बहुभाषावातावरणेषु सहायकं भवति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् कार्यं विकासकानां कृते कोडरूपान्तरणस्य, वातावरणस्विचिंग्, संकलनस्य च माध्यमेन भिन्नप्रोग्रामिंगभाषासु, यथा जावास्क्रिप्ट्, पायथन् च, मध्ये सहजतया स्विच् कर्तुं साहाय्यं करोति, तस्मात् विकासस्य दक्षतायां सुधारः भवति अग्र-अन्त-भाषा-स्विचिंग्-रूपरेखा विकासकान् सुविधाजनकं लचीलं च साधनं प्रदाति ये प्रभावीरूपेण विकास-दक्षतां सुधारयितुम्, कोड-द्वैधतां न्यूनीकर्तुं, विकासस्य गुणवत्तां च सुधारयितुं शक्नुवन्ति
नवीनविशेषताः अधिकविकल्पान् व्यक्तिगतअनुभवं च आनयन्ति
microsoft कार्यपट्टिकाविजेट्-स्थानस्य समायोजनं कृत्वा उपयोक्तृभ्यः समृद्धतर-शॉर्टकट्-प्रदानं करोति । तत्सह, अग्रे-अन्त-भाषा-परिवर्तन-रूपरेखा बहुभाषा-वातावरणेषु उपयोक्तृभ्यः सुविधां अपि आनयति, येन ते अनुप्रयोगानाम्, प्रणालीनां च प्रदर्शनभाषां सहजतया परिवर्तयितुं शक्नुवन्ति
सुरक्षा उन्नयनम् : windows laps गुप्तशब्दगुप्तीकरणयोजना अनुकूलनम्
तदतिरिक्तं, अद्यतनं windows laps गुप्तशब्दगुप्तीकरणयोजनां अपि अनुकूलयति, प्रणालीसुरक्षां च वर्धयति । microsoft उपयोक्तृगोपनीयतायाः, आँकडासुरक्षायाः च रक्षणार्थं नूतनानां प्रौद्योगिकीनां उपयोगं करोति ।
दृश्य-अद्यतनं तथा समयरेखा-नियोजनम्
- केनरी चैनलः : १. अद्यतनप्रक्रियायाः कालखण्डे microsoft इत्यनेन canry चैनलस्य पूर्वावलोकनसमाप्तिसमयः समायोजितः, उपयोक्तृभ्यः स्पष्टतरं अद्यतनकार्यक्रमं च प्रदत्तम् ।
- विण्डोज सैण्डबॉक्सः : १. कार्यं अधिकं स्थिरं विश्वसनीयं च कर्तुं केचन windows sandbox स्टार्टअप-समस्याः निराकृताः ।
- सञ्चिकाप्रबन्धकः कार्यप्रबन्धकः च : १. केषाञ्चन उपयोक्तृप्रतिक्रियासमस्यानां प्रतिक्रियारूपेण सञ्चिकाप्रबन्धकं कार्यप्रबन्धकं च अनुकूलितं कृत्वा अन्तरफलकस्य प्रवाहशीलतां उपयोगिता च सुधारयितुम् अस्ति ।
microsoft windows 11 इत्यस्य उन्नतिं निरन्तरं कुर्वन् अस्ति तथा च उपयोक्तृ-अनुभवं, प्रणाली-सुरक्षां च सुधारयितुम् प्रतिबद्धः अस्ति
माइक्रोसॉफ्ट् विण्डोज ११ इत्यस्य कार्येषु सुधारं कुर्वन् अस्ति चेदपि उपयोक्तृ-अनुभवस्य सुरक्षायाः च विषये अपि ध्यानं ददाति । एतेषां अद्यतनीकरणानां माध्यमेन microsoft उपयोक्तृभ्यः अधिकसुलभं, कुशलं, सुरक्षितं च windows 11 अनुभवं प्रदातुं आशास्ति ।