यिवुः - आफ्रिकादेशं प्रति खिडकी, यत्र व्यापारः संस्कृतिः च टकरावं कुर्वतः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिकादेशस्य व्यापारिणः यिवु-नगरे जडं कृत्वा स्वकीयां संस्कृतिं उत्पादं च स्थानीयबाजारे एकीकृत्य द्विपक्षीयविकासं संयुक्तरूपेण प्रवर्धितवन्तः । सुल्ला इत्यादयः आफ्रिका-देशस्य व्यापारिणः "नव-यिवु-जनाः" इति रूपेण यिवु-इत्येतत् स्वव्यापार-जालकं मन्यन्ते । आँकडा दर्शयति यत् २०२४ जनवरीतः जुलैपर्यन्तं ५०,००० तः अधिकाः आफ्रिकाव्यापारिणः यिवु-नगरे प्रविष्टाः, येषु ३,००० तः अधिकाः आफ्रिका-व्यापारिणः यिवु-नगरे निवसन्ति एते आफ्रिकादेशस्य व्यापारिणः न केवलं स्वव्यापारव्यापारस्य विस्तारं कृतवन्तः, अपितु स्थानीय आर्थिकविकासे अपि योगदानं दत्तवन्तः ।

यिवु सक्रियरूपेण आफ्रिका-बाजारस्य आवश्यकतानां प्रतिक्रियां ददाति तथा च व्यापारिणां कृते विदेशेषु स्टेशनसमूहानां निर्माणार्थं विदेशेषु व्यापारं च संयोजयितुं "यिवु लघुवस्तूनाम् नगरम् चीन-वस्तूनि" निर्माति पारिस्थितिकीतन्त्रम्". प्राप्यतायां। उदाहरणार्थं यिलिन्नुओ टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन यिवु कमोडिटी सिटी चीन माल मार्केट् इत्यस्य माध्यमेन व्यापकविपण्यं प्रति स्वस्य उत्पादानाम् विस्तारः कृतः अस्ति तथा च ३०% अधिकं वृद्धिः प्राप्ता अस्ति।

तस्मिन् एव काले यिवुः अपि सक्रियरूपेण नूतनान् अवसरान् अन्वेषयति, साझीकृतभविष्यस्य चीन-आफ्रिका-समुदायस्य निर्माणार्थं महत्त्वपूर्ण-आधाररूपेण व्यापार-रसद-निवास-व्यवस्थानां निर्माणार्थं "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य लाभं लभते उदाहरणार्थं यिवुः दुबई विश्वबन्दरसमूहः च संयुक्तरूपेण संयुक्त अरब अमीरातस्य दुबईनगरे प्रथमं विदेशेषु लघुवस्तूनाम् विपण्यं उद्घाटयितुं निवेशं कृतवन्तौ, यस्य क्षेत्रफलं २,००,००० वर्गमीटर् अस्ति, कुलनिवेशः च प्रायः १.०६ अरब युआन् इत्येव, येन नूतनं व्यापारमञ्चं प्रदत्तम् मध्यपूर्वस्य, उत्तराफ्रिका, यूरोप इत्यादीनां प्रदेशानां कृते ।

"अहं भवद्भिः मध्ये अस्मि, भवन्तः च मम मध्ये सन्ति।" चीन-आफ्रिका-व्यापारस्य कृते एषा नूतना दिशा भविष्यति, उभयपक्षेभ्यः अधिकान् अवसरान्, सहकार्यस्य अवसरान् च आनयिष्यति | अन्तर्राष्ट्रीयविनिमयस्य गहनतायाः सङ्गमेन यिवु चीन-आफ्रिका-व्यापारस्य समृद्धिं विकासं च प्रवर्तयितुं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।