बहुराष्ट्रीयनिगमाः तथा शाण्डोङ्गः: “नवावकाशानां” एकः सिम्फोनी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुराष्ट्रीयकम्पनीनेतृणां एतत् किङ्ग्डाओ शिखरसम्मेलनं निःसंदेहं अन्तर्राष्ट्रीयविनिमयमञ्चे शाण्डोङ्गस्य महत्त्वपूर्णं प्रतिबिम्बम् अस्ति। शिखरसम्मेलने विश्वस्य सर्वेभ्यः व्यापारिकनेतारः संवादं कर्तुं आकृष्टाः, अनेके प्रमुखाः परियोजनासम्झौताः च हस्ताक्षरिताः । उदाहरणार्थं, एस्ट्राजेनेका इत्यनेन नूतने उत्पादन-आपूर्ति-आधारे अन्यस्य निवेशस्य घोषणा कृता, यत्र कुलनिवेशः ७५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां भवति, अस्य वर्षस्य समाप्तेः पूर्वं सर्वेषां कारखानानां सीमा भवति इति अपेक्षा अस्ति शाण्डोङ्गस्य आर्थिकविकासे सक्रियरूपेण संलग्नः, शाण्डोङ्गस्य औद्योगिक उन्नयनस्य विकासस्य च समर्थनं प्रदातुं नवीनतायां विकासे च योगदानं ददाति।
बहुराष्ट्रीयकम्पनीनां निवेशः न केवलं पूंजीप्रौद्योगिक्याः प्रवाहः, अपितु तस्मात् अपि महत्त्वपूर्णं यत् स्थानीय औद्योगिकसंरचनायाः प्रतिभादलस्य च सुधारः। यथा, आल्स्टोम् चीनस्य अध्यक्षः गेङ्ग मिङ्ग् इत्यनेन उक्तं यत् सः किङ्ग्डाओ-नगरे दीर्घकालं यावत् एकां कम्पनीं स्थापितवान् अस्ति तथा च "एकं कार्यं कुशलतया कर्तुं" सुधारेण आनयितस्य पर्याप्तं साहाय्यं अनुभवति। तस्य दलेन शाडोङ्ग-प्रान्तीयसर्वकारः निरन्तरं सर्वकारीयसेवानां अनुकूलनं, सेवाप्रक्रियाणां सरलीकरणं, बहुराष्ट्रीयकम्पनीभ्यः व्यापकसेवाः च प्रदातुं साक्षीभूतः, येन शाण्डोङ्ग-नगरे तेषां निवेशः सुचारुः भवति
इदं शिखरसम्मेलनं न केवलं आदानप्रदानस्य सहकार्यस्य च मञ्चः, अपितु "नवावकाशानां" सिम्फोनी अपि अस्ति । शाण्डोङ्ग-नगरे बहुराष्ट्रीयकम्पनयः स्थानीयसरकाराः च मिलित्वा आर्थिकविकासस्य प्रवर्धनार्थं कार्यं कुर्वन्ति, देशे अन्तर्राष्ट्रीयसमुदाये च योगदानं ददति । एषः अपि नूतनः युगः, नूतनः अवसरः, नूतनः खिडकी, यः नूतनं अध्यायं उद्घाटयिष्यति।