संज्ञानस्य सीमां भङ्ग्य : चिकित्साक्षेत्रे मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः क्रान्तिः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे याबुली उद्यमिनः २० तमे वार्षिकग्रीष्मकालीनसभायां वुहान अमाप् इन्फ्रारेड् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः हुआङ्ग ली इत्यनेन स्वमतानि प्रकटितानि यत् "अमाप् इन्फ्रारेड् इत्यनेन न्यूरालिङ्क् इत्यस्य तकनीकीस्तरं अतिक्रान्तम्" इति एषः अतिशयोक्तिपूर्णः प्रचारः नास्ति, अपितु तेषां वास्तविकपरिणामानां आधारेण, ऑटोनवी इन्फ्रारेड् इत्यस्य तकनीकीबलं विकासक्षमतां च सिद्धयति।

"मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः" अवधारणा एकदा ciencia ficción स्वप्नः इति गण्यते स्म, परन्तु अधुना सा वास्तविकसंभावना भवति । उच्च-आवृत्ति-दत्तांश-संचरणस्य, उच्च-गति-सञ्चारस्य प्रमुख-घटकस्य, सफलतया परीक्षणं कृतम् अस्ति, एषा सफलता-प्रौद्योगिक्याः भविष्यस्य चिकित्सा-विकासाय नूतनः मार्गः उद्घाटितः अस्ति, रोगानाम्, उपचारानां च विषये मानवीय-अवगमने परिवर्तनं जातम्

मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य क्षेत्रे अमाप् इन्फ्रारेड् इत्यस्य सफलता न केवलं प्रौद्योगिकी-प्रगतिः, अपितु महत्त्वपूर्णं तु चिकित्सा-चिकित्सायाः सम्भावना अस्ति तेषां कृते ६५,००० चैनल्-युक्तं मस्तिष्क-कम्प्यूटर-अन्तरफलकं कार्यान्वितम् अस्ति, यत् न्यूरालिङ्क्-इत्यस्य तकनीकीस्तरात् दूरम् अतिक्रान्तम् अस्ति । autonavi इत्यस्य "cloud brain project" इत्यनेन एतत् प्रौद्योगिकी नैदानिक-अनुप्रयोगस्य चरणे आनयत्, पार्किन्सन्-रोगः, पैराप्लेजिया, अवसादः इत्यादीनां चिकित्सासमस्यानां नूतनानि समाधानं प्रदत्तवती, स्मृति-पुनर्प्राप्तेः भण्डारणस्य च नूतनानां पद्धतीनां अन्वेषणं च

एतेषां प्रौद्योगिकी-सफलतानां माध्यमेन अमाप् इन्फ्रारेड्-संस्थायाः चिकित्साक्षेत्रे क्रान्तिकारी उन्नतिः अभवत् । तेषां प्रौद्योगिकी न केवलं रोगानाम् विषये मानवस्य अवगमनं परिवर्तयति, अपितु जनानां कृते नूतनानि जीवनपद्धतीनि अपि आनयति। एषा सफलताप्रगतिः मानवसभ्यतायाः विकासं निरन्तरं प्रवर्धयिष्यति, अन्ततः "मस्तिष्केन सह संवादस्य" स्वप्नस्य साकारं करिष्यति च।