अन्तर्राष्ट्रीयकरणम् : सांस्कृतिकबाधाः पारं कृत्वा विविधतां आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य मूलं पार-सांस्कृतिक-अवगमनस्य, लचील-अनुकूलतायाः च सुधारः अस्ति । उत्पादस्य डिजाइनतः, विपणनतः सेवाप्रक्रियापर्यन्तं सर्वेषां समायोजनं अनुकूलितं च करणीयम् उद्यमानाम् निरन्तरं नूतनानां विपण्यवातावरणानां नियमानाञ्च अनुकूलतां प्राप्तुं, वैश्विकग्राहकानाम् आवश्यकतानां पूर्तये अधिककुशलमार्गान् अन्वेष्टुं च आवश्यकम्।
अन्तर्राष्ट्रीयकरणप्रक्रियायां दृढं सामूहिककार्यं, संचारकौशलं च आवश्यकम् अस्ति । यदा दलस्य सदस्याः परस्परं अवगच्छन्ति, एकत्र कार्यं कुर्वन्ति तदा एव वयं यथार्थतया अस्माकं पारराष्ट्रीयलक्ष्याणि प्राप्तुं शक्नुमः, भविष्ये विकासाय अधिकं स्थानं निर्मातुं शक्नुमः |.
विविधतां आलिंगयन्तु, चिन्तनबाधां च भङ्गयन्तु
अन्तर्राष्ट्रीयकरणस्य आव्हानं सांस्कृतिकभेदैः उत्पद्यमानेषु अन्तरालेषु अस्ति । यथा, जापानी-फुटबॉल-सङ्घस्य लोगो-निर्माणं प्राचीन-चीनी-पुस्तकेषु त्रिपद-काकस्य प्रतिबिम्बात् प्रेरितम् आसीत्, परन्तु जापानी-माध्यमानां, विद्वांसस्य च दृष्टौ भ्रमः उत्पन्नः जापान-फुटबॉल-सङ्घस्य लोगो यातागरासु-इत्यस्य प्रतिनिधित्वं करोति, यत् पवित्र-पक्षिणः प्रतीकं भवति, जापानी-दलस्य विजयाय नेतुम् प्रतीकं च मन्यते परन्तु जापानीविद्वांसः आविष्कृतवन्तः यत् "जापानी-फुटबॉल-सङ्घस्य शताब्दी-इतिहासः" इति ग्रन्थे त्रिपद-यातागरसु-इत्यस्य उत्पत्तिः न उक्तः संस्कृति।
जापान-फुटबॉल-सङ्घस्य सल्लाहकारः कावाबुची साबुरो इत्यनेन बहुवारं उक्तं यत्, "जापान-फुटबॉल-सङ्घस्य प्रतीकं यातागरासु-इत्येतत् अस्ति न तु देशी जापानीसंस्कृतिः पारम्परिकं प्रतीकं, चीनीयशास्त्रीयसाहित्ये त्रिपदस्य काकस्य इव अधिकं ।
एतेन अन्तर्राष्ट्रीयकरणप्रक्रियायां आव्हानानि प्रकाशितानि सन्ति । पार-सांस्कृतिक-अवगमनाय अन्तर्राष्ट्रीयकरणस्य लक्ष्यं यथार्थतया प्राप्तुं चिन्तनस्य बाधाः भङ्गयित्वा भिन्न-भिन्न-दृष्टिकोणानां मूल्य-व्यवस्थानां च अन्वेषणं आवश्यकम् अस्ति न केवलं तान्त्रिकसाधनानाम् उपयोगः, अपितु सामूहिककार्यस्य, संचारकौशलस्य च सुधारः अपि आवश्यकः ।
अन्तर्राष्ट्रीयकरण एवं भविष्य विकास
अन्तर्राष्ट्रीयकरणं विश्व-अर्थव्यवस्थायाः विकासाय नूतनान् अवसरान्, आव्हानानि च आनयिष्यति इति न केवलं विपण्य-आकारस्य विस्तारस्य उपायः, अपितु नूतनानि क्षितिजानि उद्घाटयितुं, चिन्तनस्य बाधाः भङ्गयितुं, विविधतां आलिंगयितुं च अर्थः अस्ति |.
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् अग्रे नूतनानां विपण्यवातावरणानां नियमानाञ्च अनुकूलतां निरन्तरं ज्ञातुं, वैश्विकग्राहकानाम् आवश्यकतानां पूर्तये अधिककुशलमार्गान् अन्वेष्टुं च आवश्यकता वर्तते इदं केवलं सरलं प्रौद्योगिकी-उन्नयनं न भवति, अपितु पारराष्ट्रीय-लक्ष्याणि यथार्थतया प्राप्तुं भविष्याय अधिकं विकास-स्थानं निर्मातुं च सांस्कृतिक-एकीकरणस्य, संचारस्य, सहकार्यस्य, साधारण-विकास-तन्त्रस्य च स्थापनायाः आवश्यकता वर्तते |.