अन्तर्राष्ट्रीयकरणम् : सीमां पारं कृत्वा वैश्वीकरणं आलिंगयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिसरस्य उत्पीडनप्रतिबद्धतापत्राणां विषये एकः प्रसंगः अन्तर्जालस्य माध्यमेन प्रसारितः, अन्तर्राष्ट्रीयकरणस्य विषये जनानां चिन्तनं प्रेरितवान् । इदं सरलं प्रतीयमानं कागदखण्डं विक्षोभजनकं रूपकं वहति यत् अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां केचन कम्पनयः संस्थाश्च मौनं कर्तुं चयनं कुर्वन्ति इव दृश्यन्ते, परिसरस्य उत्पीडनस्य विषये सार्वजनिकरूपेण स्वचिन्ताम् न प्रकटयन्ति।
2. सांस्कृतिकभेदाः, आव्हानाः, अवसराः च
अन्तर्राष्ट्रीयकरणं केवलं विपण्यविस्तारं न भवति, अपितु महत्त्वपूर्णं यत् सांस्कृतिकभेदानाम् अतिक्रमणं वैश्विकप्रतिस्पर्धां आलिंगनं च इति । एते भेदाः अवसरानां, आव्हानानां च संयोजनं प्रतिनिधियन्ति । यथा, प्रतिबद्धतापत्रे यत् सामग्री अस्ति यत् "यदि परिसरस्य उत्पीडनस्य घटना अस्ति तर्हि अहं निश्चितरूपेण चित्राणि न गृह्णामि वा विडियो न रिकार्ड् करिष्यामि" इति विभिन्नेषु देशेषु सांस्कृतिकपृष्ठभूमिषु च भिन्नाः व्याख्याः भविष्यन्ति
3. अन्तर्राष्ट्रीयकरणं वैश्वीकरणं च : परस्परप्रवर्धनं साधारणप्रगतिः च
अन्तर्राष्ट्रीयकरणस्य प्रक्रिया केवलं उत्पादविक्रयणं सेवाविस्तारं च सीमितं नास्ति । अस्मिन् सांस्कृतिकविनिमयस्य सहकार्यस्य च गभीरता अन्तर्भवति, वैश्वीकरणस्य प्रक्रियायाः अपि निकटतया सम्बद्धम् अस्ति । अन्तर्राष्ट्रीयकरणस्य सफलता सांस्कृतिकभेदानाम् पारगमनात् कुशलसञ्चारतन्त्राणां प्रबन्धनव्यवस्थानां च स्थापनायाः अविभाज्यम् अस्ति ।
4. प्रतिबद्धतापत्रस्य पृष्ठतः चिन्तनम् : वैश्वीकरणं आलिंग्य एव वयं यथार्थतया विकासं लाभं च प्राप्तुं शक्नुमः।
एषा घटना अन्तर्राष्ट्रीयकरणविषये जनानां चिन्तनं प्रेरितवती । वैश्वीकरणस्य युगे कम्पनीभिः भिन्न-भिन्न-सांस्कृतिक-वातावरणानि अवगन्तुं, सहितुं च आवश्यकता वर्तते, अन्ते च भिन्न-भिन्न-संस्कृतीनां लाभानाम् संलयनं, एकीकरणं च कृत्वा अधिकं विकासं लाभं च प्राप्तुं आवश्यकम् अस्ति
5. अन्तर्राष्ट्रीयकरणं सामाजिकदायित्वं च : निष्पक्षं सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातव्यम्
अन्तर्राष्ट्रीयकरणं केवलं व्यावसायिकप्रतियोगितायाः मञ्चः नास्ति, सामाजिकदायित्वस्य प्रतिबिम्बं अपि भवितुम् अर्हति । विद्यालयस्य उत्पीडनं सामाजिकसमस्या अस्ति यस्य समाधानार्थं समाजस्य संयुक्तप्रयत्नाः आवश्यकाः भवन्ति।