saic-volkswagen: "मातापिता" तः "इलेक्ट्रॉनिक फ्लिण्ट्" मध्ये परिवर्तनम्।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्माभिः अपेक्षितं नासीत् यत् प्लग-इन्-संकर-विपण्यस्य एतावत् शीघ्रं विकासः भविष्यति" इति फू किआङ्ग् अवदत् "बीवाईडी सम्पूर्णस्य पीएचईवी-विपण्यस्य निर्विवादः राजा अस्ति । एतेन विपण्यपरिवर्तनस्य प्रवृत्तिः प्रकाशिता भवति तथा च saic volkswagen इत्यस्य कृते नूतनाः अवसराः, आव्हानानि च प्राप्यन्ते ।

saic-volkswagen इत्यस्य परिवर्तनयात्रा रात्रौ एव न अभवत् । प्रौद्योगिक्याः नवीनतायाः दृष्ट्या ते स्वस्य दोषाणां पूरणार्थं परिश्रमं कुर्वन्ति, केचन परिणामाः अपि प्राप्तवन्तः । फू किआङ्ग् इत्यनेन बोधितं यत्, “प्लग्-इन्-संकर-विपण्यस्य एतावत् शीघ्रं विकासः भविष्यति इति अस्माभिः अपेक्षितं नासीत् ।” उत्पादरणनीत्याः समायोजने ते सक्रियरूपेण नूतनानां मार्गानाम् अन्वेषणं कुर्वन्ति तथा च "तैलं विद्युत् च स्मार्टरूपेण" इति स्वस्य मूलसंकल्पनारूपेण मन्यन्ते । उदाहरणार्थं, saic volkswagen इत्यनेन जूनमासस्य २७ दिनाङ्के phev-उत्पादानाम् एकां नूतना पीढी विमोचिता, ए- तथा बी-वर्गस्य कार-विपण्येषु तानि प्रयुक्तानि, प्लग-इन्-संकर-विपण्ये अपि अधिकं विस्तारं कर्तुं योजना अस्ति

saic-volkswagen इत्यस्य लाभः अस्य अद्वितीयस्य "मातृपितृ" संयोजने अस्ति: जर्मनीदेशस्य volkswagen इत्यस्य प्रौद्योगिकी अनुभवश्च, तथा च saic इत्यस्य चीनीयबाजारस्य लाभः। अनेन भविष्ये स्पर्धायां तेषां अद्वितीयः लाभः भवति । ते बुद्धेः, संजालस्य च गतिं सुदृढं कृत्वा "विद्युत्-चकमक-चक्रस्य" विषये अग्रणीरूपेण स्वं स्थापयितुं आशां कुर्वन्ति ।

प्रतियोगिनां निरन्तरं उन्नयनस्य सम्मुखे saic volkswagen इत्यपि सक्रियरूपेण प्रतिक्रियां ददाति । फू किआङ्ग् इत्यस्य मतं यत् "गजः वस्तुतः अतीव शीघ्रं परिवर्तयितुं शक्नोति" इति । सः अवदत् यत् एसएआईसी फोक्सवैगनस्य परिवर्तनं प्रायः सम्पन्नम् अस्ति तथा च गुप्तचर-संपर्क-क्षेत्रेषु विकासस्य त्वरिततां निरन्तरं करिष्यति।

भविष्ये एसएआईसी-फोक्सवैगनं निरन्तरं परिश्रमं करिष्यति तथा च अनन्तरं नूतनेषु उत्पादेषु पुनः एकवारं स्वस्य दृढनिश्चयं, सामर्थ्यं च सिद्धं कर्तुं उत्सुकः भविष्यति।