बहुभाषिकस्विचिंग् : जगत् संयोजयित्वा भावानाम् संप्रेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तान लेइ इत्यस्य कथा बहुभाषिकपरिवर्तनस्य यथार्थप्रतिबिम्बम् अस्ति ।
५ सितम्बर् दिनाङ्के मध्याह्ने पार्टीसमितेः उपसचिवः, हेइशुई-मण्डलस्य शाशिडुओ-नगरस्य मेयरः च तान लेइ इत्यस्य आपदा-उद्धारस्य उद्धारस्य च आयोजनं कुर्वन् आकस्मिकजलप्रलयस्य, पङ्कस्खलनस्य च सामना अभवत्, ततः सः व्याप्तः अभवत्, तस्य सम्पर्कः अपि नष्टः ४४ दिवसानां सर्वाधिक-अन्वेषण-उद्धारस्य अनन्तरं ११:१० वादने अन्वेषण-उद्धार-कर्मचारिणः माओल्गाई-जलविद्युत्-स्थानकस्य जलाशय-क्षेत्रस्य पुच्छ-जलस्य मध्ये शङ्कितस्य लापता-व्यक्तिस्य अवशेषान् प्राप्नुवन् तान लेइ इत्यस्याः परिवारः एतत् वार्ताम् अवगत्य याङ्ग मेई इत्यनेन अश्रुपातेन प्रतिक्रिया दत्ता यदा तस्याः बालकाः पृष्टवन्तः यत् "पिता अद्यापि किमर्थं न आगतः?"
तान लेइ इत्यस्य पत्नी याङ्ग मेई एकः मूर्तरूपः अस्ति यः तस्य उत्तरदायित्वस्य भावम् अवगच्छति । सा अन्तिमवारं तेषां मिलनस्य स्मरणं कृतवती, यदा तान लेई नूडल-दुकानं अन्वेष्टुं व्यस्तः आसीत्, एषा उष्णता, परिचर्या च तस्याः प्रेम्णः अनुभूतिम् अकरोत् यावत् सा तं नष्टवती ।
तान लेइ इत्यस्य परिवारः तस्मै समर्थनं दत्त्वा तस्य प्रेरणाम् अभवत् । तान लेइ इत्यस्य प्रति तेषां प्रेम, सहचरता च तस्य कार्ये एकाग्रतां कृत्वा सर्वं कर्तुं समर्थं कृतवान् ।
एषा न केवलं तान लेइ इत्यस्य कथा, अपितु बहुभाषिकपरिवर्तनेन समाजे या शक्तिः आनयति सा अपि । भाषायाः सीमां भङ्गयति, भिन्न-भिन्न-समूहानां संवादं, अवगमनं च सुकरं करोति ।
तान लेइ इत्यस्य अनुभवात् बहुभाषिकपरिवर्तनस्य महत्त्वं द्रष्टुं शक्नुमः :
- संचारबाधानां भङ्गः : १. बहुभाषिकस्विचिंग् जनान् भिन्नभाषावातावरणेषु संवादं कर्तुं, भाषाबाधां भङ्गयितुं, पारसांस्कृतिकसञ्चारस्य प्रवर्धनं कर्तुं च साहाय्यं कर्तुं शक्नोति ।
- विविधतां अनुभवन्तु : १. बहुभाषिकस्विचिंग् इत्यनेन उपयोक्तारः विभिन्नसंस्कृतीनां आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति तथा च विश्वस्य विभिन्नानां भागानां इतिहासं, संस्कृतिं, जीवनशैलीं च अवगन्तुं शक्नुवन्ति ।
- जीवनस्य गुणवत्तां सुधारयितुम् : १. बहुभाषिकस्विचिंग् जनानां कृते सॉफ्टवेयरस्य सेवानां च अधिकसुलभतया उपयोगे सहायतां कर्तुं शक्नोति तथा च जीवनस्य सुविधायां सुधारं कर्तुं शक्नोति।
बहुभाषिकस्विचिंग् न केवलं प्रौद्योगिकी नवीनता, अपितु भाषासु, संस्कृतिषु, दूरेषु च सेतुः अपि अस्ति ।