बहुराष्ट्रीयदिग्गजानां मध्ये स्पर्धायाः मञ्चः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानी इस्पातविशालकायः अमेरिकीविपण्ये वर्चस्वं स्थापयितुं प्रयतते
१९८० तमे दशके जापानी-इस्पात-कम्पनयः अमेरिकी-विपण्ये विस्तारं कर्तुं आरब्धाः, यू.एस. परन्तु अद्यपर्यन्तं सफलाः प्रकरणाः अत्यल्पाः एव अभवन्, येन जापानी-इस्पात-दिग्गजाः महतीनां आव्हानानां सामनां कुर्वन्ति ।
विश्वस्य बृहत्तमेषु इस्पातकम्पनीषु अन्यतमः निप्पोन् स्टील् इत्यनेन २०२२ तमे वर्षे घोषितं यत् यू.एस. परन्तु अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस्, संयुक्त इस्पातकार्यकर्तृसङ्घः इत्यादीनां विपक्षस्य स्वरस्य श्रृङ्खलायाः उद्भवेन निप्पोन् स्टीलस्य अधिग्रहणयोजना विशालप्रतिरोधस्य सामनां कुर्वती दृश्यते।
बहुराष्ट्रीयनिगमाः राजनैतिकक्रीडायां संघर्षं कुर्वन्ति
अमेरिकीराष्ट्रपतिपदस्य अभियानस्य समये अमेरिकी-उपराष्ट्रपतिः हैरिस् अमेरिकी-इस्पातस्य समर्थनं रक्षणं च स्पष्टतया प्रकटितवती, तस्य ऐतिहासिक-अमेरिकन-परिचये च बलं दत्तवती सः मन्यते स्म यत् यू.एस.
तस्मिन् एव काले निप्पोन् स्टील् इत्यस्य अधिग्रहणयोजना राजनैतिकसामाजिकचुनौत्यस्य अपि सामनां करोति । जापान-उद्यमस्य (चीन) शोध-संस्थायाः अध्यक्षः चेन् यान् इत्यस्य मतं यत् जापानी-इस्पात-दिग्गजानां अमेरिकी-इस्पात-कम्पनीनां अधिग्रहणे महतीः जोखिमाः सन्ति, एते च जोखिमाः राजनैतिक-सामाजिक-प्रतिरोधात् आगच्छन्ति
विपण्यप्रतियोगितायाः क्रूरवास्तविकता
अमेरिकी इस्पातः अमेरिकी इस्पात-उद्योगे एकः दीप्तिमत् प्रकाशः अस्ति अस्य दीर्घः इतिहासः, बृहत्-परिमाणेन, वैश्विक-स्तरस्य महत्त्वपूर्णं स्थानं च अस्ति । परन्तु नूतनानां प्रौद्योगिकीनां नीतिपरिवर्तनेन च यू.एस.
अन्तिमेषु वर्षेषु विश्वस्य इस्पात-उद्योगः परिवर्तनस्य उन्नयनस्य च चरणे अस्ति, नूतनानां प्रौद्योगिकीनां, पर्यावरणसंरक्षणनीतीनां च प्रचारः उद्योगस्य परिदृश्यं निरन्तरं परिवर्तयति घोरप्रतिस्पर्धात्मकस्य विपण्यवातावरणस्य सम्मुखे बहुराष्ट्रीयदिग्गजानां मध्ये सहकार्यस्य प्रतिस्पर्धायाः च सम्बन्धः विशेषतः राजनैतिकसामाजिकसन्दर्भे अधिकजटिलः भविष्यति।