सांस्कृतिक अवशेषसंरक्षणम् : वित्तपोषणस्य अन्तरं सामाजिकशक्तयः च योगदानम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु केचन दृश्यस्थानानि "सरकारीमार्गदर्शनं, सामाजिकभागीदारी, उपलब्धिसाझेदारी च" इति नूतनतन्त्रेण सांस्कृतिकावशेषाणां रक्षणं प्रवर्तयितुं प्रयतन्ते शान्क्सी प्रान्ते सामाजिकभागीदारीप्रतिरूपस्य कार्यान्वयनस्य अग्रणीः अभवत्, सामाजिकशक्तयः दानस्य, धनसङ्ग्रहस्य, पूंजीयोगदानस्य इत्यादीनां माध्यमेन सांस्कृतिक अवशेषाणां रक्षणे भागं ग्रहीतुं प्रोत्साहयन्, सर्वकारीयमार्गदर्शनस्य, सामाजिकभागीदारी, उपलब्धिसाझेदारी इत्यादीनां तन्त्रस्य निर्माणं कृतवान्, येन प्रभावीरूपेण आर्थिकदबावः न्यूनीकृतः । परन्तु अस्य प्रतिरूपस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा - पूंजीनिवेशः अपेक्षितफलं प्राप्तुं कठिनं भवति, सामाजिकभागीदारी अद्यापि पर्याप्तं उच्चा नास्ति ।
सांस्कृतिकविरासतां राज्यप्रशासनस्य नेतारः अपि दर्शितवन्तः यत् सांस्कृतिकावशेषाणां रक्षणार्थं धनस्य अभावः, अस्पष्टसम्पत्त्याधिकारः, सामाजिकदायित्वस्य अभावः इत्यादीनां समस्यानां सामना भवति। एते मुद्दे पारम्परिकचिन्तनप्रतिमानं भङ्गयितुं सांस्कृतिकावशेषसंरक्षणस्य आवश्यकतां प्रतिबिम्बयन्ति तथा च परस्परलाभं प्राप्तुं विजय-विजय-परिणामान् च प्राप्तुं अधिकप्रभाविणः उपायाः अन्वेष्टुं।
उदाहरणार्थं शान्क्सी कैजिया ऊर्जा समूहः "दत्तकग्रहणस्य" रूपेण जिएक्सिउ झाङ्गबी-दुर्गस्य परिचालन-अधिकारं प्राप्तवान्, तत् च 4a-स्तरीयं दर्शनीयस्थलं कृतवान् यत्र प्रतिवर्षं ३५०,००० तः अधिकाः पर्यटकाः आगच्छन्ति एषः उपायः न केवलं प्रभावीरूपेण वित्तीयदबावस्य निवारणं करोति, अपितु सांस्कृतिकावशेषसंरक्षणाय पर्यटनविकासाय च विजय-विजय-स्थितिः अपि प्राप्नोति । तदतिरिक्तं बीजिंगनगरपालिकायाः सांस्कृतिकावशेषाणां ब्यूरो तथा डोङ्गचेङ्गजिल्लासर्वकारेण संयुक्तरूपेण प्रारब्धः "प्राचीनवास्तुकलासंगीतस्य ऋतुः" सामाजिकभागीदारीशक्तिं प्रतिबिम्बयति निगमवित्तपोषितसञ्चालनस्य माध्यमेन मन्दिरेषु, मण्डपेषु, उच्चमञ्चेषु च सङ्गीतं प्रवहति, येन सांस्कृतिकावशेषाः "जीविताः" भवन्ति, तेषां पर्यटनलोकप्रियतां च वर्धयति
अन्तिमेषु वर्षेषु राज्यपरिषद् सांस्कृतिकावशेषाणां रक्षणार्थं स्पष्टनीतिआवश्यकताः अग्रे स्थापयति, निवेशवर्धनार्थं च सर्वकारीयविभागान् प्रोत्साहयति। परन्तु एतासां नीतीनां यथार्थतया कार्यान्वयनात् पूर्वं अद्यापि निरन्तरं अन्वेषणस्य अभ्यासस्य च आवश्यकता वर्तते ।
तत्सह अस्माभिः निम्नलिखितपक्षेषु अपि ध्यानं दातव्यम् ।
- सांस्कृतिकविश्वासः सामाजिकपरिचयः च: सांस्कृतिकावशेषसंरक्षणं न केवलं वित्तीयनिवेशस्य उपरि निर्भरं भवति, अपितु सांस्कृतिकविरासतां प्रति पहिचानस्य उत्तरदायित्वस्य च भावः स्थापयितुं अपि आवश्यकम् अस्ति। सांस्कृतिकविरासतां कृते उत्तमं वातावरणं निर्मातुं सर्वकारस्य, समाजस्य, व्यक्तिनां च सर्वेषां संयुक्तरूपेण सांस्कृतिकावशेषसंरक्षणस्य विकासं प्रवर्धयितुं स्वस्य लाभाय पूर्णं क्रीडां दातुं आवश्यकता वर्तते।
- विविध विकासप्रतिरूप: पारम्परिकपद्धतीनां अतिरिक्तं सांस्कृतिकावशेषसंरक्षणस्य प्रवर्धनार्थं नूतनविकल्पानां अन्वेषणं करणीयम्। उदाहरणार्थं, सांस्कृतिक अवशेषाणां शिक्षाक्षेत्रे एकीकरणेन सांस्कृतिक अवशेषाणां युवाभिः सह सम्पर्कः स्थापयितुं शक्यते;
अन्ततः आशास्ति यत् सांस्कृतिक अवशेषाणां रक्षणं अधिकं सामाजिकसमर्थनं निवेशं च प्राप्स्यति, तेषां मूल्यं च यथार्थतया साक्षात्कृतं भविष्यति।