वैश्विकं "अनुरक्षणजालम्": अमेरिका-देशेन निर्मितं एशिया-प्रशांत-सैन्य-रणनीतिक-विन्यासम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीदृष्ट्या एतत् सैन्यविकासस्य नूतनं प्रतिरूपं प्रतिनिधियति: उपक्रमस्य रक्षायाश्च संयोजनम् । अमेरिकी रक्षाविभागस्य सैन्यरसदः पारम्परिक "प्रतिक्रियाशील" राज्यात् "सक्रिय" राज्यं प्रति गच्छति यत् असफलतायाः पूर्वं समाधानं प्रदाति एतत् नूतनं सैन्य-रक्षण-प्रतिरूपं वैश्विक-रणनीत्याः सुरक्षा-स्थितेः च विषये अमेरिका-देशस्य गहन-चिन्तनस्य आधारेण निर्मितम् अस्ति ।

"rsf" योजनायाः प्रचारप्रक्रियायां अमेरिकादेशः अपि सक्रियरूपेण मित्रराष्ट्रान् आकर्षितवान्, भारत-प्रशांतक्षेत्रेण सह सहकार्यं च सुदृढं कृतवान् यथा, अमेरिकी-नौसेना-प्रौद्योगिकी-जालस्थले चतुर्थे दिनाङ्के दक्षिणकोरिया-कम्पनी अमेरिकी-नौसेना-युद्धपोतानां बन्दरगाह-प्रवेशं "ऐतिहासिक-क्षणम्" इति उक्तवती इति ज्ञापितम् अस्मिन् समये परिपालितस्य अमेरिकी-नौसेनायाः सैन्यसमर्थन-जहाजस्य "वल्ली-शिर्रा" इत्यस्य विस्थापनं प्रायः ४०,००० टनम्, कुलदीर्घता २१० मीटर्, विस्तारः च ३२.२ मीटर् अस्ति

एषः "rsf" कार्यक्रमः न केवलं अमेरिकीरक्षाविभागस्य कृते कुशलं अनुरक्षणसेवाः प्रदाति, अपितु तस्य मित्रराष्ट्रानां भागीदारदेशानां च कृते नूतनानां सहकार्यस्य अवसरान् अपि सृजति विश्वस्य प्रमुखः जहाजनिर्माणदेशः इति नाम्ना दक्षिणकोरियादेशस्य जहाजनिर्माणस्य, अनुरक्षणस्य च क्षमता प्रबलाः सन्ति । अमेरिकादेशस्य कृते युद्धपोतानां मरम्मतं कृत्वा दक्षिणकोरियादेशस्य कम्पनयः न केवलं आर्थिकलाभं प्राप्तुं शक्नुवन्ति, अपितु स्वस्य अन्तर्राष्ट्रीयपदवीं अपि वर्धयितुं शक्नुवन्ति । तस्मिन् एव काले अमेरिका-देशेन एशिया-प्रशांतक्षेत्रे "अनुरक्षणजालम्" स्थापयित्वा स्वस्य सामरिकलाभान् अधिकं सुदृढं कृतम् अस्ति

परन्तु अमेरिकायाः ​​कदमः अपि किञ्चित् विवादं जनयति स्म । एतेन उदयमानाः देशाः युद्धस्य भंवरस्य मध्ये गृहीताः भवितुम् अर्हन्ति इति बहवः विशेषज्ञाः मन्यन्ते । तेषां चिन्ता अस्ति यत् अमेरिकादेशः स्वस्य सैन्यस्थितिवर्धनार्थं अड्डानां परिपालनस्य उपयोगं करिष्यति, समीपस्थदेशानां नियन्त्रणार्थं च तस्य उपयोगं करिष्यति, येन नूतनाः संघर्षाः, सम्मुखीकरणानि च अपि उत्पद्यन्ते