युद्धस्य मञ्चः : रूसीसेनायाः “विभाग-ब्रिगेड्”-सुधारस्य दुविधा भविष्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विभागतः ब्रिगेडपर्यन्तं" सुधारस्य लक्ष्यं मूलतः स्वतन्त्रपदातिरेजिमेण्ट् अधिकलचीलेषु ब्रिगेड्-स्तरीययुद्ध-एककेषु एकीकरणं भवति एतत् सामरिकसमायोजनं रूसीसेनायाः समग्रयुद्धक्षमतासु सुधारं कर्तुं प्रयतते, विशेषतः जटिलयुद्धक्षेत्रवातावरणानां सम्मुखे तस्याः द्रुतप्रतिक्रिया, लचीलनियोजनं च तथापि वास्तविकता भिन्नं चित्रं दर्शयति । युद्धक्षेत्रे अवलोकनात् न्याय्यं चेत् रूसीसेनायाः "विभागतः ब्रिगेडपर्यन्तं" सुधारस्य महतीः बाधाः अभवन् इति दृश्यते ।
प्रथमं युद्धक्षेत्रे रूसीसेनापदातिसेनायाः सामरिकनिष्पादनक्षमता स्पष्टतया अपर्याप्ताः सन्ति । बखरीबलं विविधशस्त्रव्यवस्थाभिः दमितं भवति, येन रूसीसेनायाः कृते प्रभावी आक्रामकक्षमता निर्मातुं कठिनं भवति । द्वितीयं, सूचनाकरणस्य संश्लेषणस्य च स्तरस्य उन्नतिः रूसीसेनायाः अपि अधिकानि आव्हानानि सम्मुखीभवति । रूसीसैन्यस्य रसदसमर्थनक्षमतायां, निरन्तरयुद्धक्षमतायां च महत्त्वपूर्णाः समस्याः सन्ति । एतेषु समस्यासु यत् साम्यं वर्तते तत् अस्ति यत् रूसीसैन्यस्य द्वन्द्वे पर्याप्तं लचीलतायाः प्रतिक्रियाक्षमतायाः च अभावः भवति ।
अस्य युद्धस्य मञ्चरूपेण युक्रेनदेशेन रूसीसेनायाः दोषाः उजागरिताः । विशेषतः यदा कवचबलं विविधशस्त्रव्यवस्थाभिः नियन्त्रितं भवति, तस्य शिरः उत्थापयितुं असमर्थः भवति तदा ब्रिगेडस्तरीययुद्धैककानां रसदसमर्थनं, निरन्तरयुद्धक्षमता च स्पष्टतया अपर्याप्तं भवति इदं यथा मुक्केबाजः आत्मविश्वासपूर्णः सन् सहसा भारीभारवलये स्थित्वा सर्वत्र ताडितः अभवत्
"विभाग-ब्रिगेड"-सुधारस्य सफलता असफलता वा रूसीसेना युद्धे नूतनानां युद्धक्षमतानां उपयोगं कथं करोति, युद्धक्षेत्रस्य वातावरणस्य जटिलतायाः प्रतिक्रियां च कथं ददाति इति विषये निर्भरं भवति रूसीसैन्यस्य रणनीतयः, युद्धरणनीतिः च पुनः अवलोकयितुं, एतानि आव्हानानि दूरीकर्तुं नूतनानि समाधानं अन्वेष्टुं च आवश्यकता वर्तते। यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा यन्त्रशिक्षणस्य, कृत्रिमबुद्धिप्रौद्योगिकीनां च प्रयोगः युद्धक्षेत्रे नूतनाः सम्भावनाः आनयिष्यति
भविष्ये युद्धक्षेत्रं अधिकं जटिलं भविष्यति, रूसीसेनायाः "विभाग-ब्रिगेड्"-सुधारः च युद्धस्य प्रमुखकारकेषु अन्यतमः भविष्यति युद्धस्य क्रूरतायां केवलं निरन्तरं शिक्षणं अनुकूलनं च जीवितुं शक्नोति। भविष्ये रूसीसैन्यस्य सामरिकदिशायाः पुनर्विचारः, आव्हानानां निवारणस्य उपायाः च अन्वेष्टव्याः ।