टेक् दिग्गजाः करविवादः च : यूरोपीयसङ्घः एप्पल् इत्यस्य उपरि कठोरप्रतिबन्धान् थप्पड़ं मारयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विधिप्रक्रियायाः जटिलता

२०१४ तमे वर्षे यूरोपीय-आयोगेन एप्पल्-कम्पन्योः कर-देयता-विषये अन्वेषणं आरब्धम्, अन्ततः आयर्लैण्ड्-देशेन एप्पल्-कम्पनीतः १३ अरब-यूरो-रूप्यकाणां करं पुनः प्राप्तुं आवश्यकम् इति निर्धारितम् एप्पल् यूरोपीय-आयोगस्य निर्णयस्य अनुपालनं कर्तुं न अस्वीकृतवान्, अपीलं च कुर्वन् अस्ति । २०२० तमे वर्षे अमेरिकनप्रौद्योगिकीविशालकायः एप्पल्-कम्पनी यूरोपीयसङ्घस्य सामान्यन्यायालयस्य निर्णये विजयं प्राप्तवान्, परन्तु अन्ते यूरोपीयसङ्घस्य न्यासविरोधी आयुक्ता मार्ग्रेथ् वेस्टेजर् इत्यस्याः विश्वासः आसीत् यत् सर्वैः कम्पनीभिः न्यायपूर्वकं करः दातव्यः इति

टेक् दिग्गजानां चुनौती

विगतकेषु वर्षेषु यूरोपीयसङ्घः बहुराष्ट्रीयकम्पनीनां यूरोपीयसङ्घस्य देशानां च मध्ये करविषयेषु दमनं कर्तुं प्रयतते, उत्तमनियामकपरिपाटानां कृते च धक्कायति अस्य परिणामः अभवत् यत् एप्पल्-कम्पनीं विशालकानूनीजोखिमानां सामनां कृतवान्, १३ अरब-यूरो-रूप्यकाणां करं च प्रतिदातव्यम् आसीत् । अयं निर्णयः एतदपि प्रतिबिम्बयति यत् प्रौद्योगिकीकम्पनीनां विस्तारः, हितस्य अनुसरणं च अद्यापि कानूनेन नियन्त्रितव्यं, न्यायपूर्णं उचितं च पर्यवेक्षणं च आवश्यकम्।

भविष्यस्य विकासे प्रभावः

अस्य प्रकरणस्य परिणामः एप्पल्-कम्पन्योः भविष्यस्य विकासं प्रभावितं करिष्यति, अन्येषां प्रौद्योगिकी-कम्पनीनां कृते अपि आव्हानानि जनयिष्यति । सर्वकाराः नियामकसंस्थाः च प्रौद्योगिकीकम्पनीनां व्यवहारे ध्यानं निरन्तरं दास्यन्ति येन ते सर्वेषां प्रासंगिककायदानानां नियमानाञ्च अनुपालनं कुर्वन्ति तथा च निष्पक्षप्रथानां अनुरूपं कार्यं कुर्वन्ति। विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह देशस्य प्रौद्योगिकीकम्पनीनां विकासं सामाजिकसौहार्दं च उत्तमरीत्या प्रवर्धयितुं स्वस्य कानूनविनियमयोः निरन्तरं सुधारस्य आवश्यकता वर्तते।