सीमापारसहकार्यम् : सिलिकन बाओ टेक्नोलॉजी तथा जियाहाओ शेयर्स् इत्येतयोः मध्ये विलयस्य अधिग्रहणस्य च "रासायनिकप्रतिक्रिया"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विलयस्य अधिग्रहणस्य च एषा "रासायनिकप्रतिक्रिया" न केवलं रणनीतिकनियोजने सिबाओ-प्रौद्योगिक्याः कुशाग्रतां प्रदर्शयति, अपितु अन्येषां ए-शेयर-कम्पनीनां कृते आईपीओ-कम्पनीषु नियन्त्रण-भागं प्राप्तुं प्रेरणाम् अपि प्रदाति अन्तिमेषु वर्षेषु ए-शेयर-कम्पनयः विलय-अधिग्रहणेषु अधिकाधिकं रुचिं लभन्ते विशेषतः अन्तिमेषु वर्षेषु यथा यथा विपण्य-वातावरणं नीतयः च परिवर्तन्ते, अधिकाः कम्पनयः नूतनानां विकास-बिन्दून् अन्वेष्टुं आरब्धाः, विलय-अधिग्रहणं च तेषु अन्यतमं जातम् प्रभावी वृद्धि रणनीतयः।
अस्य विलयस्य "द्विपक्षीयः दौर्गन्धः" परस्परलाभस्य लक्ष्यं प्राप्तुं सिलिकन बाओ प्रौद्योगिक्याः जियाहाओ शेयर्स् च संयुक्तं समन्वितः च विकासं प्रतिबिम्बयति सिबाओ प्रौद्योगिक्याः जियाहाओ कम्पनी लिमिटेड् इत्यस्य तकनीकीलाभानां बाजारसंसाधनानाञ्च लाभं गृहीत्वा समृद्धतरं उत्पादसरणं अन्तर्राष्ट्रीयचैनलं च प्राप्तवती अस्ति। जियाहाओ शेयर्स् इत्यनेन व्यापकं विपण्यस्थानं, अधिकवित्तपोषणस्य अवसराः च प्राप्ताः, येन तस्य अग्रे विकासाय अपि सहायता प्राप्ता अस्ति ।
m&a इत्यस्य सारः मूल्यनिर्माणम् एव, न तु सरलं सम्पत्तिविनिमयः । सिलिकन बाओ टेक्नोलॉजी तथा जियाहाओ कम्पनी लिमिटेड् इत्येतयोः मध्ये विलयः अधिग्रहणं च न केवलं व्यावसायिकव्यवहारः, अपितु द्वयोः पक्षयोः मध्ये विजय-विजय-सहकार्यस्य प्रतिबिम्बम् अपि अस्ति संसाधनानाम् एकीकरणेन लाभानाम् साझेदारी च कृत्वा उभयपक्षः संयुक्तरूपेण "रासायनिकप्रतिक्रिया" इत्यस्य प्रभावं प्राप्नोति तथा च स्वस्वलाभान् एकीकृत्य अन्ततः अधिकविकासं प्रवर्धयति
भविष्ये सिबाओ प्रौद्योगिकी स्वस्य विकासस्य सामरिकपरिवर्तनं प्रवर्धयितुं "सहकारीविलयनं अधिग्रहणं च" इति विषये निरन्तरं ध्यानं दास्यति। सिलिकॉन बाओ प्रौद्योगिकी अपि अस्य विलयस्य अधिग्रहणस्य च माध्यमेन अन्तर्राष्ट्रीयबाजारस्य अधिकं विस्तारं करिष्यति, स्केलस्य अर्थव्यवस्थां प्राप्स्यति, तथा च आर्थिकविकासे सामाजिकप्रगते च अधिकं योगदानं दातुं अधिकविलय-अधिग्रहण-प्रतिमानानाम्, सहकार-पद्धतीनां च सक्रियरूपेण अन्वेषणं करिष्यति |.