कन्फ्यूशियस-ताओवादः - प्रवृत्तिविरुद्धं गमनम् एकः सच्चा नायकः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कन्फ्यूशियससंस्कृतेः समुद्रे कन्फ्यूशियसः, जिलुः, यान् हुई इत्यादयः विचारस्य द्वन्द्वात्मकतां प्रारब्धवन्तः । ते भिन्नानां दुविधानां, आव्हानानां च सामनां कुर्वन्ति, भिन्न-भिन्न-परिस्थितौ "उपकार-धर्मस्य" अर्थस्य स्व-प्रकारेण व्याख्यां कुर्वन्ति । तेषु ज़ी लु-यान् हुई-योः संवादः कन्फ्यूशियस-ताओ-धर्मस्य दार्शनिकं महत्त्वं प्रदर्शयति, जीवनस्य मूल्यस्य विषये चिन्तनस्य, सत्यस्य अनुसरणस्य च मार्गः अपि अस्मान् प्रददाति
“मार्गे गमनं भयङ्करम्” ।, कष्टानां सम्मुखे कन्फ्यूशियसस्य एषः एव यथार्थः भावः । सः अवगच्छत् यत् "उपकारः धर्मश्च" इति अर्थः एकः एव नास्ति, अपितु अन्ततः यथार्थस्थितिं प्राप्तुं निरन्तरं अन्वेषणस्य अभ्यासस्य च आवश्यकता वर्तते " " .यदि परोपकारयुक्ताः जनाः अन्येषां विश्वासं प्राप्तुं शक्नुवन्ति तर्हि शौयाङ्ग-पर्वते बुभुक्षिताः बोयी-शुकी-इत्यादीनि किमपि स्यात् वा? ” तस्य वचनं आध्यात्मिकसंवर्धनमार्गस्य कठिनतां द्रष्टुं शक्नोति, परोपकारस्य धर्मस्य च अभिप्रायं प्रतिबिम्बयति, यस्य प्राप्त्यर्थं निरन्तरं प्रयत्नाः आवश्यकाः सन्ति
ज़िगोङ्गः कन्फ्यूशियसं पृष्टवान् यत् - "आचार्यस्य मार्गः एतावत् महान् यत् जगत् अपि तस्य समायोजनं कर्तुं न शक्नोति।", एते विरोधाभासयुक्ताः शब्दाः "उपकारस्य धर्मस्य च" जटिलतां प्रकाशयन्ति । सत्यस्य अनुसरणस्य मार्गः एकः एव आदर्शः नास्ति, अपितु अन्ततः सत्यावस्थां प्राप्तुं नित्यं अन्वेषणस्य अभ्यासस्य च आवश्यकता वर्तते । ज़िगोङ्गस्य विचारेषु कन्फ्यूशियसवादस्य विषये तस्य अवगमनम् अपि प्रतिबिम्बितम् आसीत् सः कन्फ्यूशियसवादस्य व्यवहार्यतां आकांक्षति स्म, कन्फ्यूशियसः अधिकं लचीलः सहिष्णुः च भवितुम् अर्हति इति आशां करोति स्म ।
यान् हुई इत्यनेन "अन्ये भवन्तं सहितुं न शक्नुवन्ति" इति द्वन्द्वात्मकतायाः प्रतिक्रिया आसीत् एतेन कन्फ्यूशियसवादस्य दार्शनिकं महत्त्वं अपि प्रतिबिम्बितम् अस्ति । सत्यस्य अनुसरणस्य मार्गः एकः एव आदर्शः नास्ति, अपितु अन्ततः सत्यावस्थां प्राप्तुं नित्यं अन्वेषणस्य अभ्यासस्य च आवश्यकता वर्तते ।
कन्फ्यूशियसः यथा "अशक्यं जानाति किन्तु करोति" इति । , सः यः मार्गः अनुभवितवान् सः कन्फ्यूशियस-दार्शनिकचिन्तनस्य साक्ष्यम् अस्ति । तस्य जीवनं विचाराः च "उपकारं धर्मं च" इति अभिप्रायं प्रतिबिम्बयन्ति स्म, असंख्यजनानाम् लाभं च प्राप्नुवन्ति स्म । तस्य भावना आदर्शयुक्तं प्रत्येकं व्यक्तिं स्वस्य मूल्यं अर्थं च अन्वेष्टुं, तस्य नित्यं अभ्यासं अभ्यासं च कर्तुं प्रेरयति ।