अन्तर्राष्ट्रीयकरणम् : उद्यमानाम् दैवसङ्घर्षः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं पर्वतानाम्, नद्यः च पारं गन्तुं इव अस्ति प्रत्येकं नगरं भिन्नं जगत् अस्ति आव्हानानां अवसरानां च जगत्।
परन्तु अन्तर्राष्ट्रीयकरणस्य मार्गः सुचारुरूपेण न गच्छति, अनेके कम्पनयः तस्मिन् नष्टाः अथवा "अन्तर्राष्ट्रीयीकरणस्य" शिकाराः अपि अभवन् । ते स्थिरस्य घरेलुविपण्यस्य अभ्यस्ताः आसन्, अज्ञातजोखिमानां, आव्हानानां च भयम् अनुभवन्ति स्म, अन्ततः ते रूढिवादीमार्गं चित्वा "अन्तर्राष्ट्रीयकरणस्य" सम्भावनां त्यक्तवन्तः ।
कदाचित्, ते स्वस्य स्थितिं पुनः परीक्ष्य स्वयमेव पृच्छेयुः यत् -“किं अस्माकं उत्पादाः सेवाश्च वैश्विकस्वीकृतिं प्राप्तुं शक्नुवन्ति, भिन्नसांस्कृतिकपृष्ठभूमिकानां आवश्यकतां च पूरयितुं शक्नुवन्ति?” अन्तर्राष्ट्रीयकरणं न केवलं विपण्यविस्तारः, अपितु विभिन्नदेशानां सांस्कृतिकभेदानाम् अवगमनं, सम्मानं च भवति ।
यथा - एकस्मिन् देशे कश्चन उत्पादः लोकप्रियः भवेत् परन्तु अन्यस्मिन् देशे न स्वीकृतः भवेत् कारणं भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमि-जनित-भेदात् । कम्पनीभिः सम्यक् चिन्तनीयं यत् : १."किं अस्माकं व्यापारप्रतिरूपं वैश्वीकरणस्य आवश्यकतां पूरयति? अस्माकं उत्पादाः भिन्न-भिन्न-विपण्य-आवश्यकतानां अनुकूलतां प्राप्तुं शक्नुवन्ति वा?" अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति तदर्थं निरन्तरं शिक्षणं, अन्ततः वास्तविकसफलतां प्राप्तुं प्रयत्नः च आवश्यकः।
अन्तर्राष्ट्रीयकरणं उद्यमानाम् एकमात्रं मार्गम् अस्ति यत् एतत् उद्यमानाम् नूतनानां विपणानाम् अन्वेषणं कर्तुं, अधिकं आर्थिकं सामाजिकं च लाभं प्राप्तुं, विश्वस्य अर्थव्यवस्थायाः प्रगतिम्, विकासं च प्रवर्धयितुं च साहाय्यं कर्तुं शक्नोति तथापि आव्हानैः, जोखिमैः च परिपूर्णम् अस्ति । अन्तर्राष्ट्रीयप्रतियोगितायां सफलतां प्राप्तुं व्यवसायानां प्रयत्नाः त्यागाः च करणीयाः।