डोङ्गपेङ्ग पेयम् : विशालं लाभांशं वर्धमानं ऋणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डोङ्गपेङ्ग बेवरेजस्य द्वितीयः बृहत्तमः भागधारकः जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यनेन क्रमशः द्विवारं स्वस्य धारणा न्यूनीकृत्य २.८२५ अरब युआन् नकदं कृतम्। इयं क्रिया इजेनिक इन्वेस्टमेण्ट् इत्यस्य अन्यः "अवकाशः" व्यवहारः अस्ति, अपि च एतेन मार्केट् इत्यस्य ध्यानं डोङ्गपेङ्ग बेवरेज इत्यस्य भविष्यस्य दिशि अपि भवति । अस्मिन् वर्षे जुलैमासे जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यस्य धारणा प्रायः १२ मिलियनं भागं न्यूनीकरिष्यति, यत् पूर्वं तया २.८२५ अरब युआन् इत्यस्य सूक्ष्मरूपं एव अस्ति डोङ्गपेङ्ग बेवरेजस्य वरिष्ठप्रबन्धनदलेन अपि सामूहिकरूपेण स्वस्य धारणानि न्यूनीकृता, येन डोङ्गपेङ्गबेवरेजस्य भविष्यस्य विकासस्य सम्भावनायाः विषये विपण्यचिन्ता अधिका अभवत्
परन्तु सत्यं तावत् सरलं नास्ति। डोङ्गपेङ्ग बेवरेज इत्यस्य स्वामित्वसंरचना तस्य बाह्यप्रतिबिम्बस्य तीक्ष्णविपरीतरूपेण अस्ति । कम्पनी स्पष्टतया पारिवारिकव्यापारः अस्ति, बृहत्तमः भागधारकः निःसंदेहं मालिकः लिन् मुकिन् अस्ति, यस्य ४९.७४% भागाः सन्ति । तस्य भ्राता मामा च लिन् मुगाङ्ग्, लिन् डाइकिन् च क्रमशः ५.२२% भागं धारयन्ति, ते डोङ्गपेङ्ग बेवरेजस्य "कोर ताकतः" अभवन् । तदतिरिक्तं लिन् मुकिन् इत्यस्य पुत्रः अपि सीमितभागिना लिन् युपेङ्ग् इत्यस्य माध्यमेन कम्पनीयाः नियन्त्रणभागधारकः अभवत् ।
सर्वं सर्वं कम्पनीयाः ६०% इक्विटी लिन् परिवारस्य हस्ते अस्ति । २०२१ तमस्य वर्षस्य मे-मासे सूचीकृतेः अनन्तरं डोङ्गपेङ्ग-बेवरेज-संस्थायाः ४ अर्बपर्यन्तं सञ्चितलाभांशः दत्तः, यस्मिन् लिन्-परिवारेण प्रत्यक्षतया नगदं वितरितम्, यत् २.४ अर्ब-पर्यन्तं अधिकम् आसीत् लिन् मुकिन् इत्यनेन व्यक्तिगतरूपेण प्रायः २ अर्बं धनं प्राप्तम् ।
तथापि डोङ्गपेङ्ग बेवरेजस्य "उच्च-समृद्ध" प्रतिबिम्बं केवलं उपरि "लाभांशस्य" विषये नास्ति । ते अपि निरन्तरं ऋणं गृह्णन्ति, तथा च कम्पनीयाः अल्पकालीनऋणानां वृद्धिः निरन्तरं भवति विशेषतः २०२४ तमस्य वर्षस्य प्रथमार्धे डोङ्गपेङ्ग् बेवरेजस्य अल्पकालीनऋणं ५.६९ अरबं आसीत्, यत् ८९.९६% वृद्धिः अभवत् अस्य पृष्ठतः dongpeng beverage इत्यस्य व्यापारिकरणनीतिः विकासदिशा च अस्ति ।
"धनीपुरुषस्य" एषा प्रतिबिम्बः, निरन्तरं ऋणग्रहणव्यवहारः च विरोधाभासं निर्माति इव, येन जनाः चिन्तयन्ति यत् डोङ्गपेङ्ग पेयस्य भविष्यं कीदृशं भविष्यति इति।