क्रीडास्पर्धायाः मञ्चे, "रक्षकभित्तिः" रक्षणम् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निवारणात् चिकित्सापर्यन्तं ते क्रीडकैः सह पार्श्वे पार्श्वे कार्यं कुर्वन्ति

ग्रीष्मकाले उच्चतापमानेन क्रीडकानां कृते सुरक्षितं आरामदायकं च वातावरणं प्रदातुं महत्त्वपूर्णम् अस्ति । एर्शा-केन्द्रस्य गोताखोरी-परियोजना-प्रबन्धन-केन्द्रस्य चिकित्सा-कर्मचारिणः सक्रियरूपेण दलस्य अन्तः ताप-आघात-निवारणस्य शीतलनस्य च विषये शिक्षां कुर्वन्ति, प्रशिक्षकाणां उचित-प्रशिक्षण-योजनानि निर्मातुं सहायतां कुर्वन्ति, एथलीट्-जनानाम् वासः, पुनर्जलीकरणं, शीत-निवारण-युक्तीनां विषये निर्देशं ददति, तथा च भारी-उपकरणस्य सज्जतां कथं करणीयम् इति लोकप्रियं कुर्वन्ति -भारप्रशिक्षणं उच्च-उच्चतायां प्रशिक्षणं च तीव्रप्रतियोगितायाः परिस्थितौ शारीरिकसुष्ठुतां निर्वाहयितुं तथा च चोटस्य निवारणस्य आपातकालीनचिकित्सायाः च ज्ञानम्।

तेषां कृते क्रीडकैः सह चिकित्सासञ्चिकाः स्थापिताः, नित्यं तेषां शारीरिकस्थितिः अभिलेखिताः, क्रीडकानां प्रशिक्षणस्य चोटस्य च विषये साप्ताहिकप्रतिक्रियाः प्रदत्ताः, नियमितरूपेण शारीरिककार्यविश्लेषणं कृतवन्तः, प्रशिक्षकाणां कृते वैज्ञानिकप्रशिक्षणमार्गदर्शनं च दत्तवन्तः। तस्मिन् एव काले चिकित्साकर्मचारिणः मनोवैज्ञानिकपरामर्शदातृरूपेण अपि कार्यं कुर्वन्ति येन क्रीडकानां मनोवैज्ञानिकपरामर्शः प्रदत्तः भवति तथा च तेषां प्रशिक्षणेन स्पर्धायाः च कारणेन मनोवैज्ञानिकदबावः न्यूनीकर्तुं शक्यते

“किं जानासि किमर्थं च जानासि” ।

चोटस्य क्षणे चिकित्साकर्मचारिणः न केवलं दलस्य सदस्यानां चोटस्य जाँचं करिष्यन्ति, अपितु चोटस्य कारणस्य विश्लेषणं अपि करिष्यन्ति । चोटस्य विश्लेषणं कृत्वा चिकित्साकर्मचारिणः क्रीडकानां चोटकारणं अवगन्तुं साहाय्यं कुर्वन्ति, येन ते अधिकलक्षितरीत्या स्वस्य चोटस्य चिकित्सां पुनर्वासं च कर्तुं शक्नुवन्ति

स्वप्नानां रक्षणं कुर्वन्तु, आव्हानानां भयं मा कुरुत

"अस्माकं बृहत्तमं लक्ष्यं क्रीडकानां चोटं नियन्त्रयितुं तेषां शारीरिकं, कार्यात्मकं, मनोवैज्ञानिकं च स्थितिं सर्वोत्तमसंभवस्थितौ समायोजयितुं वर्तते येन ते उत्तमप्रतियोगितायाः स्थितिः निर्वाहयितुं शक्नुवन्ति, सर्वोत्तमरूपेण च प्रदर्शनं कर्तुं शक्नुवन्ति" इति एकः चिकित्साकर्मचारिणः सदस्यः अवदत् ते ग्रीष्मकालीनप्रशिक्षणकाले क्रीडकानां चिकित्सासेवा, मनोवैज्ञानिकसमर्थनं च निरन्तरं कुर्वन्ति, येन क्रीडकाः क्रीडायाः समये सर्वोत्तमरूपेण प्रदर्शनं कर्तुं शक्नुवन्ति ।