चीनदेशस्य विद्युत्वाहनानां उदयेन वैश्विकवाहनउद्योगः कम्पितः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् अपि निरन्तरं शिक्षितुं अनुकूलनं च कर्तुं, नूतनानां आव्हानानां अवसरानां च सामना कर्तुं, अन्ते च वास्तविकं कूर्दनं, सफलतां च प्राप्तुं आवश्यकम् अस्ति वैश्वीकरणस्य आर्थिकवातावरणे परिवर्तनेन सह चीनीयविद्युत्वाहननिर्मातृणां उदयेन विश्वस्य वाहन-उद्योगे महत् परिवर्तनं प्रेरितम्
चीनदेशं गत्वा चीनदेशस्य विद्युत्वाहननिर्मातृणां तीव्रविकासेन फोर्डमोटरकम्पन्योः मुख्यकार्यकारी जिम् फार्ले अतीव आहतः अभवत् । सः byd इत्यादीनां कम्पनीनां न्यूनमूल्यानां, उच्चप्रौद्योगिक्याः आन्तरिकस्य, द्रुतवाहनस्य पुनरावृत्तेः च विपण्यभागवृद्धेः साक्षी अभवत्, तथैव विद्युत्करणक्षेत्रे चीनीयकारकम्पनीनां प्रौद्योगिकीलाभानां च साक्षी अभवत् फोर्डस्य मुख्यवित्तीयपदाधिकारी जॉन् लॉलरः चाङ्गन् आटोमोबाइलस्य परीक्षणं कृत्वा अवदत् यत्, "ते अस्माकं पुरतः सन्ति।" चीनदेशस्य प्रति फार्ले इत्यस्य परिवर्तनशीलः दृष्टिकोणः अन्तर्राष्ट्रीयप्रतिस्पर्धायाः क्रूरतां परिवर्तनस्य गतिं च प्रतिबिम्बयति ।
अन्तिमेषु वर्षेषु चीनीयविद्युत्कारनिर्मातारः न्यूनमूल्यानि, उच्चप्रौद्योगिकीयुक्तानि आन्तरिकाणि, द्रुतवाहनअद्यतनं च कृत्वा तीव्रगत्या वर्धितवन्तः, येन एकदा प्रबलविदेशीयप्रतियोगिभ्यः बृहत्विपण्यभागाः जप्ताः टेस्ला चीनीयविपण्यतः अपि आव्हानानां सामनां करोति, यदा तु फोर्डः स्वस्य विद्युत्वाहनरणनीतिं परिवर्त्य लघुविद्युत्वाहनेषु ध्यानं दत्तवती अस्ति तथा च चीनीयविपण्यतः प्रतिस्पर्धायाः सामना कर्तुं चीनीयविद्युत्वाहननिर्मातृभिः सह सहकार्यस्य अन्वेषणं कृतवती अस्ति।
चीनस्य विद्युत्वाहननिर्मातृभिः यत् आव्हानं भवति तत् न केवलं अमेरिकादेशे अन्येषु च देशेषु वाहननिर्माणउद्योगं प्रभावितं करोति, अपितु अन्तर्राष्ट्रीयकरणप्रक्रियायाः त्वरणं अपि प्रवर्धयति।
चीनीयविद्युत्वाहननिर्मातृणां उदयेन वैश्विकवाहनउद्योगः नूतनावकाशानां, आव्हानानां च सामना कर्तुं प्रेरितवान्। प्रौद्योगिक्याः, विपण्यतः नीतिपर्यन्तं, उद्यमानाम् समाजस्य च मिलित्वा प्रतिस्पर्धायां लाभं विकासक्षमता च निर्वाहयितुं आवश्यकता वर्तते।