निवेशजगति “आवृत्तेः” मध्ये निधिप्रबन्धकाः राजीनामा दत्तवन्तः वास्तविकः “डबल टेन” निवेशविजेता कः अस्ति?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा, औद्योगिककोषस्य कियान् रुइनान् इत्यनेन स्वस्य प्रबन्धितयोः उत्पादयोः नूतनं प्रबन्धनदलं स्थापितं, येन निवेशसमुदायः आरब्धः । सः २००८ तमे वर्षात् औद्योगिककोषस्य कोषप्रबन्धकरूपेण कार्यं कृतवान् अस्ति तथा च "डबल टेन्" निवेशस्य सम्मानं प्राप्तवान् । तस्य प्रस्थानेन उद्योगस्य आकर्षणस्य, स्पर्धायाः च परिदृश्यस्य विषये विपण्यस्य चिन्तनं प्रेरितम् इति न संशयः ।
कियान् रुइनान् इत्यस्य राजीनामे कारणानि सर्वेभ्यः पक्षेभ्यः विश्लेषणं व्याख्यां च प्रेरितवती अस्ति । केचन जनाः मन्यन्ते यत् सः "डबल टेन्" निवेशविजेता अस्ति यः मूल्याङ्कनदबावेन वेतनप्रतिबन्धेन च बाध्यः भूत्वा पलायनं चितवान् अन्ये तस्य त्यागपत्रे प्रश्नं कृतवन्तः, यत् सः स्वस्य अनुभवस्य, सम्मानस्य च उपयोगं स्वहितं प्रवर्तयितुं मूल्याङ्कनदबावात् पलायितुं च करोति इति
एषा घटना कोषप्रबन्धन-उद्योगस्य सम्मुखीभूतानि कष्टानि प्रतिबिम्बयति, विशेषतः वैश्विक-आर्थिक-वातावरणे परिवर्तनस्य, नित्यं विपण्य-उतार-चढावस्य, तीव्र-प्रतिस्पर्धायाः, तथा च कार्य-प्रदर्शनस्य, प्रतिफलस्य च अनुसरणस्य सम्मुखे, येन बहवः जनाः "निवृत्तिम्" अथवा निर्गम।" एतेन निवेशसमुदाये "आवृत्तेः" विपण्यप्रतियोगितायाः च विषये जनानां चिन्तनं अपि प्रेरितम् ।
त्यागपत्रस्य पृष्ठतः तर्कः : १.
- दबावः मूल्याङ्कनं च: विपण्यवातावरणे परिवर्तनेन सख्तमूल्यांकनतन्त्रेण च कोषप्रबन्धकानां उपरि प्रचण्डः दबावः जातः।
- वेतनस्तराः अपेक्षाः च: अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे बहवः निधिप्रबन्धकाः न्यूनक्षतिपूर्तिस्तरस्य अपेक्षितप्रतिफलस्य च सामनां कुर्वन्ति ।
- व्यक्तिगत आवश्यकताएँ: केचन कोषप्रबन्धकाः स्वतन्त्रजीवनशैलीं, उत्तमं कार्यवातावरणं वा अधिकं आयं वा प्राप्तुं स्वकार्यं त्यक्तुं चयनं कुर्वन्ति।
चुनौतीः अवसराः च : १.
- प्रतिभाप्रवाहः: कोषप्रबन्धकानां प्रस्थानस्य पुनरागमनस्य च विपण्यप्रतिस्पर्धापरिदृश्ये महत्त्वपूर्णः प्रभावः भविष्यति तथा च प्रतिभागतिशीलतायाः समस्याः अपि भवितुम् अर्हन्ति।
- उद्योग परिवर्तनम्: नित्यं परिवर्तमानस्य विपण्यवातावरणे कोषप्रबन्धन-उद्योगस्य नूतनानां विकासदिशानां अन्वेषणस्य आवश्यकता वर्तते तथा च चुनौतीनां सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते।
निगमन:
कियान रुइनान् इत्यस्य राजीनामा कोषप्रबन्धकानां करियरस्य दबावं चुनौतीं च प्रतिबिम्बयति तथा च उद्योगस्य भविष्यस्य विकासप्रवृत्तेः सूचकं भवति। यथा यथा विपण्यवातावरणं परिवर्तनं निरन्तरं भवति तथा च नियामकनीतयः समायोजिताः भवन्ति तथा तथा कोषप्रबन्धन-उद्योगः नूतनावकाशानां चुनौतीनां च सामना करिष्यति, यत्र उद्योगस्य विकासं प्रवर्धयितुं अधिकप्रतिभाशालिनः प्रतिभानां नवीनशक्तीनां च आवश्यकता भविष्यति।