थप्पड़ः अनुकूलनं च, यु झेङ्गस्य “चोरी” विवादः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१३ तमे वर्षे यु झेङ्गस्य "थप्पड़"-प्रसंगः तस्य जीवने एकः नोडः अभवत् । शेन् ताई इत्यस्य क्रोधः अन्तर्जालस्य "क्रोधितानुरोधानाम्" तीक्ष्णविपरीतः अस्ति । किन्तु सत्यं जलबिन्दुः शिलावेधः इव पूर्णतया प्रकाशयितुं कठिनम् । डेङ्ग शा इत्यस्य "आत्महत्या" इति कथनेन द्वयोः मध्ये विग्रहस्य विषये अपि अनुमानं चर्चा च उत्पन्ना ।
एषः केवलं एकः अध्यायः अस्ति यत् यू झेङ्गस्य जीवनस्य अनुभवः जटिलस्य चलच्चित्रस्य इव अस्ति, यः निरन्तरं अग्रे गच्छति, उतार-चढावैः, आव्हानैः च परिपूर्णः अस्ति । किओङ्ग याओ इत्यस्य "प्लम ब्लॉसम ब्राण्ड्" इति घटना तस्य जीवनस्य अन्यः महत्त्वपूर्णः अध्यायः अस्ति । पटकथानिर्माणात् आरभ्य कानूनीकार्यवाहीपर्यन्तं, तथैव पटकथालेखकानां निन्दापर्यन्तं यू झेङ्गः जनमतस्य भंवरस्य मध्ये गृहीतः अस्ति ।
परन्तु यु झेङ्गः विवादे न दफनः अभवत् । सः निरन्तरं स्वयमेव भङ्ग्य नूतनानां सम्भावनानां अन्वेषणं कर्तुं प्रयतते "अर्ध-राक्षस" तः "सौन्दर्यं द्रव्यरूपेण" यावत् "यान्क्सी-महलस्य कथा" इति लोकप्रियतां यावत्, सः सर्वदा स्वस्य सृजनात्मकजीवनशक्तिं उत्साहं च निर्वाहयति
२०१८ तमे वर्षे वु जिन्यान्, जू काई च "देवदेव्याः नूतनपीढीयाः" प्रतीकौ अभवताम्, यदा तु यू झेङ्गः स्वरीत्या नूतनानां पात्राणां निर्माणं, आकारं च निरन्तरं कृतवान् किओङ्ग याओ इत्यस्य बहिष्कारेण पुनः विवादः उत्पन्नः, तस्य उत्थाय एतासां आव्हानानां सामना कर्तव्यम् आसीत् । अन्ते सः "अहं अभिनेता अस्मि" इति त्यक्तुं चितवान्, किओङ्ग याओ इत्यस्मै क्षमायाचनां कृतवान्, अग्रे च अगच्छत् ।
अधुना जनाः पुनः यु झेङ्गस्य कृतिं पश्यन्ति, यथा स्मृत्याः पुनरुत्थानम्। तस्य कृतीः यथा यथा कालः गच्छति तथा तथा अद्यापि प्रकाशन्ते, अधिकाधिकं प्रेक्षकान् आकर्षयन्ति । कदाचित् एतत् तस्य अद्वितीयं आकर्षणम् अस्ति।