भाषासु संस्कृतिषु च : भवतः जन्ममातापितरौ अन्वेष्टुं यात्रा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषा-स्विचिंग्-कार्यं अन्तर्जालयुगे महत्त्वपूर्णा उन्नतिः अस्ति एतत् उपयोक्तृभ्यः अधिकसुलभं लचीलं च अनुभवं प्रदाति । सुश्री लुओ इत्यस्याः कथायां सा उत्पादसूचनाः द्रष्टुं चीनीभाषायाः उपयोगं कर्तुं चयनं कृतवती, अथवा वार्तापत्राणि ब्राउज् कर्तुं आङ्ग्लभाषायाः उपयोगं कर्तुं चयनं कृतवती, येन भाषायाः बाधाः अतिक्रम्य विविधप्रकारस्य ऑनलाइन सामग्रीं सहजतया ब्राउज् कर्तुं, उपयोक्तुं च शक्नोति स्म
लुओमहोदयायाः मातापितरौ अन्वेष्टुं यात्रायां प्रारम्भे परित्यक्तशिशुत्वस्य कारणात् सा स्वजैविकमातापितरौ न अन्विषत् । लुओमहोदयायाः पतिः वाङ्गमहोदयः ज्ञातवान् यत् तस्य पत्नी एतत् विशेषजीवनं अनुभवितवती, तस्य श्वशुरस्य विवरणेन सह मिलित्वा अन्ततः सः स्वजनं अन्वेष्टुं निश्चयं कृतवान् पत्रशिखरयोः सूचनाः दर्शयति यत् सुश्री लुओ इत्यस्याः जैविकमातापितरौ शिक्षितौ जनाः भवेयुः, दक्षिणदिशि नान्चोङ्ग-नगरस्य कुत्रापि आगन्तुं शक्नुवन्ति, मा इति क्षेत्रे बहवः जनाः भवितुम् अर्हन्ति
वाङ्गमहोदयः स्मरति यत् यदा तस्य श्वशुरः शिशुं पुनः आनयत् तदा सः स्वपत्न्याः जैविकमातापितरौ अन्वेष्टुं साहाय्यं कर्तुं शक्नोति इति आशां कुर्वन् पत्रशिरःद्वयं अपहृतवान् एतेषु पत्रशिरःसु सूचनासु लुओमहोदयायाः मातुः नाम "मा चुनहुआ" इति लिखितम् अस्ति ।नवजातस्य टिटनेसस्य शॉट्, पुतलीवस्त्रस्य चत्वारि सेट्, दुग्धचूर्णाः, दुग्धचूर्णं च टीकाकरणं कृत्वा अपि च शर्करादीनि वस्तूनि प्रदत्तानि आसन्। पत्रशिरः मातापितरौ स्वसन्ततिपरिचर्यायाः सावधानतायाः विषये अपि स्मरणं करोति, बालकानां वृद्धेः महत्त्वं च बोधयति।
जैविकमातापितरौ अन्वेषणप्रक्रियायां वाङ्गमहोदयः तस्य पत्न्या सह मिलित्वा अन्वेषणं कृत्वा स्थानीयस्थानं अन्वेष्टुं प्रयतितवान् यत्र मा उपनामकाः परिवाराः निवसन्ति स्म दक्षिणप्रान्तेषु यत्र मा नामकाः जनाः समागच्छन्ति तत्र ते विभिन्नेषु स्थानेषु सूचकान् अन्वेषितवन्तः, परन्तु प्रगतिः न कृता । सुश्री लुओ न जानाति यत् अवकाशकाले तस्याः जैविकमातापितरौ तस्याः विषये चिन्तयिष्यन्ति वा।
यथा यथा समयः गच्छति तथा तथा वाङ्गमहोदयः तस्य पत्नी च स्वस्य जैविकमातापितरौ अन्वेष्टुं निरन्तरं प्रयतन्ते, एतेषां प्रयत्नानाम् माध्यमेन ते स्वस्य जीवनस्य अनुभवं, भ्रातृभ्रातृणां स्थितिं च अवगन्तुं शक्नुवन्ति इति आशां कुर्वन्ति जैविकमातापितरौ अन्वेष्टुं तेषां यात्रा न केवलं तेषां जैविकमातापितरौ उत्तराणां अन्वेषणं भवति, अपितु जीवनकथानां विविधतां अन्वेष्टुं भाषासंस्कृतौ यात्रा अपि भवति।