अन्तर्राष्ट्रीयकरणम् : यूरोपस्य कृते विजय-विजय-मार्गः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अर्थः न केवलं कम्पनीयाः परिमाणस्य व्यावसायिकव्याप्तेः च विस्तारः, अपितु महत्त्वपूर्णं यत्, एतत् कम्पनीभ्यः अन्तर्राष्ट्रीयबाजारवातावरणं उपभोक्तृणां आवश्यकतां च अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् उत्पादानाम् सेवानां च गुणवत्तां अनुकूलितुं, ब्राण्डप्रभावं प्रतिस्पर्धां च वर्धयितुं शक्नोति यूरोपीयवाहननिर्माणं हङ्गेरी-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति तथा च चीनस्य विद्युत्वाहनविपण्येन सह प्रतिस्पर्धायाः दबावस्य अपि सामनां कुर्वन् अस्ति यद्यपि चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य निर्णयेन विवादः उत्पन्नः तथापि वैश्विकविकासस्य, विजय-विजय-स्थितीनां च प्राप्तेः कुञ्जी अन्तर्राष्ट्रीयीकरणं भवति इति बहवः विशेषज्ञाः मन्यन्ते
व्यापारयुद्धेन पक्षद्वयस्य अर्थव्यवस्थायाः विश्वासस्य च क्षतिः भविष्यति इति बहवः विद्वांसः मन्यन्ते । संयुक्तराष्ट्रसङ्घस्य पूर्वउपमहासचिवः, संयुक्तराष्ट्रस्य पर्यावरणकार्यक्रमस्य पूर्वकार्यकारीनिदेशकः च एरिक् सोल्हेम् इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे उक्तं यत् "चीनदेशेन हरितपरिवहनस्य द्रुतगतिना संक्रमणं प्राप्तम् यत् यूरोपीयसङ्घस्य सर्वैः नेताभिः आह्वानं कृतम् अस्ति past decade." europe विद्युत्वाहनविपण्ये अग्रणीः चीनीयकारकम्पनीनां कृते लालकालीनम् "रोल आउट्" कर्तव्यम्, एताः कम्पनयः च यूरोपीयविपण्ये "विजय-विजय-हरितप्रतियोगिता" आनेतुं यूरोपे निवेशं कर्तुं आमन्त्रिताः भवेयुः .
अन्तिमेषु वर्षेषु यूरोपे अमेरिकादेशे च विद्युत्वाहनविपण्ये स्पर्धा तीव्रा अभवत्, "मेड इन चाइना" इत्यस्य यूरोपीयसङ्घस्य च मध्ये टकरावः अभवत् अनेकाः विद्वांसः मन्यन्ते यत् अन्तर्राष्ट्रीयकरणं वैश्विकविकासस्य, विजय-विजय-स्थितेः च कुञ्जी अस्ति यूरोपीय-वाहन-निर्माण-उद्योगः हङ्गरी-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, चीनस्य विद्युत्-वाहन-बाजारेण सह प्रतिस्पर्धायाः दबावस्य अपि सामनां कुर्वन् अस्ति
पुनः पूरयतु : १.
- अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयव्यापारवातावरणं अधिकं जटिलं जातम्, अतः कम्पनीभिः स्वपरिस्थित्याधारितं समुचितरणनीतयः विकसितव्याः
- अन्तर्राष्ट्रीयसहकार्यं उद्यमविकासस्य अपि कुञ्जी अस्ति।