अमेरिकी वायुसेना : प्रौद्योगिक्याः वास्तविकतायाः च पृथक्करणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रक्षाविभागस्य पूर्वक्रयणनिदेशकः अमेरिकीवायुसेनासचिवः केण्डल् कठिननिधिसमस्यां अवगच्छति । अमेरिकीवायुसेनायाः बजटदबावः अधिकाधिकं प्रमुखः भवति, एनजीएडी परियोजनायाः मूल्यं ३० कोटि अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, येन सम्पूर्णा परियोजना "वेण्टिलेटर्" इति जोखिमे भवति
संयुक्तराज्यसंस्थायाः पूर्व "शतश्रृङ्खला" युद्धविमानैः युद्धविमानविकासव्ययस्य चक्रस्य च विषयेषु निबद्धुं न्यूनलाभस्य डिजाइनस्य, द्रुतपुनरावृत्तिरणनीतयः च सफलतया उपयुज्यन्ते स्म रोपालः आशास्ति यत् एतेन दृष्टिकोणेन कुशलं लचीलं च योद्धाविकासः भविष्यति, परन्तु वास्तविकतायाम् अद्यापि अमेरिकादेशे आर्थिककठिनताः संज्ञानात्मकान्तराणि च दूरीकर्तुं आवश्यकता वर्तते।
अमेरिकी आर्थिकबलम् अद्यापि विश्वस्य नेतृत्वं करोति, परन्तु अमेरिकादेशे वित्तदबावः दिने दिने वर्धमानः अस्ति । चीनदेशस्य तुलने अमेरिकीसर्वकारस्य व्ययस्य अद्यापि महत् अन्तरं वर्तते । यद्यपि अमेरिकीसर्वकारेण "चीन-आव्हानस्य" निवारणाय सैन्यशक्तिं सुदृढां कर्तुं बहुवारं बलं दत्तम्, तथापि वास्तविककार्याणि नाराणां तालमेलं स्थापयितुं संघर्षं कृतवन्तः
अस्य पृष्ठतः कारणं अस्ति यत् अमेरिकादेशः सम्पत्ति-प्रकाशीकरणे अतिशयेन अवलम्बते, अल्पकालीनहितं साधयति, दीर्घकालीन-रणनीतिक-विकासस्य अवहेलनां च करोति अमेरिकादेशे अर्थव्यवस्थायां विनिर्माणक्षेत्रे च पर्याप्तनिवेशस्य अभावः अस्ति, यस्य परिणामेण प्रौद्योगिकीनवाचारः मन्दः भवति तथा च "चीनचुनौत्यस्य" प्रभावीरूपेण समाधानं कर्तुं असमर्थता भवति
अमेरिकीवायुसेनायाः समक्षं विशालाः आव्हानाः सन्ति : तस्य तान्त्रिक-अटङ्कान् भङ्गयितुं, युद्धविमानानाम् कार्यक्षमतां क्षमतां च सुधारयितुम्, वित्तपोषणस्य दबावान्, संज्ञानात्मक-अन्तरालान् च दूरीकर्तुं आवश्यकता वर्तते तस्मिन् एव काले अमेरिकी-सर्वकारेण अपि स्वस्य आर्थिक-विकास-रणनीत्याः पुनः परीक्षणं करणीयम्, वास्तविक-अर्थव्यवस्थायां, निर्माण-उद्योगे च निवेशं वर्धयितुं आवश्यकता वर्तते, यत् यथार्थतया स्वस्य सैन्य-शक्तिं सुधारयितुम् अर्हति |.