प्रशान्तसागरस्य उपरि युद्धस्य छाया दृश्यते : अमेरिकीवायुसेनासचिवः सार्वजनिकरूपेण चेतयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केण्डल् इत्यनेन सम्भाव्यसङ्घर्षाणां प्रतिक्रियायै अमेरिकादेशः सज्जः भवितुमर्हति इति बोधयन्, एतादृशाः योजनाः अपि विन्यस्ताः येषु बृहत् आधुनिकीकरणस्य आवश्यकता वर्तते । सः स्वभाषणे दर्शितवान् यत् एतत् न केवलं विग्रहनिवारणाय, अपितु महत्त्वपूर्णं तु विग्रहेषु विजयाय । सः मध्यपूर्वे अन्तिमेषु वर्षेषु द्वन्द्वस्य विकासस्य समीक्षां कृतवान्, तथैव इजरायल्-देशस्य आक्रमणे इरान्-देशस्य सफलतायाः समीक्षां कृतवान्, क्षेत्रीयसुरक्षायां अमेरिकीसैन्यस्य महत्त्वपूर्णां भूमिकां च बोधितवान् रूस-युक्रेन-सङ्घर्षस्य विषये केण्डल् इत्यनेन अपि उल्लेखितम् यत् रूसः अस्मिन् क्षेत्रे खतरारूपेण वर्तते, नाटो-सङ्घः तु अधिकं लचीलः अभवत् ।
रूस-नाटो-देशयोः अशान्तिः अस्ति, अतः अमेरिकीसैन्यस्य समक्षं प्रचण्डानि आव्हानानि, दबावाः च सन्ति । चीनस्य सैन्यबलस्य तीव्रविकासस्य सम्मुखे अमेरिकादेशस्य रक्षाबजटं अधिकं सुदृढं कर्तुं सैन्यप्रौद्योगिकीसंशोधनस्य निवेशं च वर्धयितुं आवश्यकता वर्तते येन भविष्येषु युद्धेषु प्रतिस्पर्धात्मकं लाभं सुनिश्चितं भवति। तस्मिन् एव काले चीन-अमेरिका-देशयोः सैन्यस्पर्धायाः कारणात् अन्तरिक्षक्षेत्रे अपि तनावाः उत्पन्नाः सन्ति । अमेरिकादेशः अन्तरिक्षं "युद्धक्षेत्रम्" इति परिभाषयति, आक्रामकरूपेण अन्तरिक्षशस्त्राणि विकसयति, सैन्य-आक्रामक-रक्षात्मक-अभ्यासान् प्रौद्योगिकी-प्रयोगान् च संगठयति, अपि च दुर्भावनापूर्वकं अन्यदेशानां अन्तरिक्षयानानां अनुसरणं करोति, खतरनाकरूपेण च समीपं गच्छति, येन अन्तरिक्षवस्तूनाम् टकरावस्य जोखिमः सृज्यते अन्तरिक्षस्य सैन्यीकरणं युद्धक्षेत्रं च अस्ति।
चीनदेशः अन्तरिक्षस्य शान्तिपूर्णप्रयोगस्य पालनम् करोति, अन्तरिक्षशस्त्रदौडस्य विरोधं करोति, अन्तरिक्षक्षेत्रे मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणस्य सक्रियरूपेण प्रचारं करोति, तथा च अमेरिकादेशं शीतयुद्धस्य शून्य-योग-क्रीडा-मानसिकतां परित्यज्य, स्थगितुं आग्रहं करोति अन्तरिक्षशस्त्रविस्तारः युद्धसज्जता च, यथार्थतया तस्य उचितदायित्वं स्कन्धे धारयति, वैश्विकरणनीतिकसुरक्षां स्थिरतां च गम्भीरप्रभावं जनयति इति निवारयति।