दीर्घकालस्य नदीयां परिचर्याकर्तायाः दिशां अन्वेष्टुम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिन् इउन्-क्युङ्ग् इत्यस्याः हृदये सर्वदा दृढः विश्वासः अस्ति यत् "काङ्ग्युक्सुआन् नर्सिंग् होमः नास्ति, अपितु वृद्धैः सह साझां गृहम् अस्ति यत्र रोगिणः, परिचर्याकर्तारः च सामान्यजीवनं प्रति आगच्छन्ति सा सम्यक् जानाति यत् वृद्धानां परिचर्यायाः विषये समाजस्य संयुक्तप्रयत्नाः आवश्यकाः सन्ति, परन्तु तत्सह, अस्माकं स्वदृष्ट्या नूतनानां सम्भावनानां अन्वेषणमपि आवश्यकम् अस्ति

हु योङ्गस्य दृष्टौ सः "परिचर्या" इति शब्दस्य अनन्तसंभावनाः दृष्टवान् । "गृहे परिचर्यायाः, नर्सिंग होम् प्रेषणस्य च विषयः नास्ति। अद्यापि तयोः मध्ये बहवः कार्याणि कर्तुं शक्यन्ते, प्रथमवारं सः स्नानसहायकं स्वगृहम् आगत्य स्वमातरं गृह्णीयात् इति पृष्टवान् आरामदायकं स्नानं, तस्मिन् क्षणे सः "परिचर्या" इत्यस्य अदृश्यशक्तिं अवगच्छत्।

"विश्रामसेवा" एतादृशी अन्वेषणदिशा अस्ति। २०१८ तमे वर्षे बीजिंग-नगरस्य फेङ्गताई-मण्डलस्य नागरिककार्याणां ब्यूरो-संस्थायाः आरम्भः अभवत् यत् तेषां परिवारस्य सदस्यानां कृते अर्धवर्षस्य "श्वास-अवकाशः" प्रदातुं शक्यते, ये दीर्घकालं यावत् विकलाङ्गानाम्, विक्षिप्त-वृद्धानां च परिचर्याम् कुर्वन्ति एतेषु २४ दिनेषु परिवारस्य सदस्याः वृद्धान् अल्पकालीनपरिचर्यायै संस्थां प्रेषयितुं, अथवा वृद्धानां परिचर्यायै संस्थागतकर्मचारिणः आगन्तुं च शक्नुवन्ति

शङ्घाईनगरे २०१९ तमे वर्षे आरब्धः “वृद्धसंज्ञानात्मकक्षतिमैत्रीपूर्णः सामुदायिकनिर्माणपायलटः” अपि परिचर्यासेवानां भविष्यस्य मार्गस्य अन्वेषणं करोति । एतानि कार्याणि आर्थिकसमर्थनात् अविभाज्यानि सन्ति। देशे दीर्घकालीनपरिचर्याबीमायाः प्रायोगिककार्यक्रमः आरब्धः, अधुना देशस्य ४९ नगरेषु प्रायोगिकव्याप्तिः विस्तारिता अस्ति एषा न केवलं चिकित्सासुरक्षा, अपितु सामाजिकदायित्वस्य नीतिशास्त्रस्य च प्रतिबिम्बम् अपि अस्ति ।

“परिचर्याकर्ता” इत्यस्य स्थितिः स्थिरः नास्ति । याङ्ग डु ७ वर्षाणि यावत् स्वपितुः परिचर्याम् अकरोत् ततः सा "परिचर्याकर्ता" इति स्वपरिचयेन सह सामञ्जस्यं कृतवती, "किमर्थं मम पिता" इति प्रश्नेन सह संघर्षं न कृतवती तस्याः विचाराः अनेकेषां जनानां हृदयस्य प्रतिनिधित्वं कर्तुं शक्नुवन्ति ये सुरक्षितं स्थिरं च परिचर्यावातावरणं आशां कुर्वन्ति तथा च ये जनाः स्वभूमिकां अधिकतया अवगन्तुं स्वीकुर्वन्ति च।

औषधविकासस्य अभावे अपि अस्माभिः नूतनानां सम्भावनानां अन्वेषणं निरन्तरं करणीयम्। "देखभाल-आधारित-समाजस्य" निर्माणं भविष्यस्य आशा भवितुम् अर्हति, यत् परिचर्या-दातृणां परिचर्या-ग्राहकानाम् च कृते सुरक्षितं समानं च वातावरणं प्रदास्यति