अन्तर्जालनिदानं चिकित्सा च : औषधनिर्देशानां कानूनीसीमाः कुत्र सन्ति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"इण्टरनेट् निदान-उपचार-निरीक्षण-नियमा (परीक्षण)" इत्यस्य अनुसारं, औषध-निर्देशस्य निर्गमनात् पूर्वं रोगिभ्यः औषधानि प्रदातुं सख्यं निषिद्धम् अस्ति अस्य नियमस्य उद्देश्यं रोगिणां औषधानां सुरक्षितप्रयोगं सुनिश्चितं कर्तुं दुरुपयोगं दुर्निदानं च परिहरितुं च अस्ति । अनेकाः विशेषज्ञाः मन्यन्ते यत् एषा "प्रथमं औषधं, ततः औषधं" विक्रयप्रक्रिया मानकीकृता अस्ति तथा च रोगिणः सम्यक् औषधमार्गदर्शनं प्राप्नुवन्ति, अन्ततः सुरक्षितं प्रभावी च चिकित्सां प्राप्नुवन्ति इति सुनिश्चित्य साहाय्यं करोति

परन्तु केचन मञ्चाः ये औषधनिर्देशान् ऑनलाइन विक्रयन्ति ते एतत् नियमं भङ्गयन्ति । संवाददाता अवलोकितवान् यत् केचन अन्तर्जालमञ्चाः संक्षिप्तपरामर्शप्रक्रियाद्वारा चिकित्सा अभिलेखान् अन्यसूचनाः च अपलोड् न कृत्वा प्रत्यक्षतया औषधनिर्देशान् क्रेतुं शक्नुवन्ति। एषः व्यवहारः राष्ट्रिय-औषध-अनलाईन-विक्रय-निरीक्षण-प्रबन्धन-विनियमानाम् उल्लङ्घनं कर्तुं शक्नोति, अपि च रोगी-दुर्निदानं वा औषध-दुरुपयोगं वा जनयितुं शक्नोति ।

"अहं जीवितुं न इच्छामि, परन्तु अहं विशेषतया मृतुं न इच्छामि।" - एतानि टिप्पण्यानि व्यसनकारकाणां औषधनिर्देशानां उपयोक्तृणां कृते आगच्छन्ति तथा च व्यसनकारकाणां औषधनिर्देशानां कृते ये आव्हानाः सन्ति तेषां चित्रणं कुर्वन्ति।

युवानां मानसिकस्वास्थ्यविषयेषु अपि ध्यानस्य आवश्यकता वर्तते। मातापितरौ स्वसन्ततिभिः सह उत्तमं संवादं स्थापयितव्यं, समये मनोवैज्ञानिकपरामर्शं दातव्यं, बालकानां तर्कसंगतरूपेण मादकद्रव्याणां प्रयोगाय मार्गदर्शनं कर्तव्यम्। तदतिरिक्तं औषधसञ्चारस्य सुरक्षां मानकीकरणं च सुनिश्चित्य अन्तर्जालमञ्चानां पर्यवेक्षणं सुदृढं कर्तुं सर्वकारेण अपि आवश्यकता वर्तते।

"नियमः तत् उल्लङ्घनम् इति परिभाषयति, परन्तु वास्तविकतायां लूपहोल्स् सन्ति।" - केचन विशेषज्ञाः सूचितवन्तः यत् अद्यापि ऑनलाइन-मञ्चानां पर्यवेक्षणे अभावाः सन्ति, यथा अवैधसामग्रीणां अपर्याप्तपरीक्षणं सूचनासमीक्षा च, प्रभावी अनुसन्धान-तन्त्रस्य अभावः च। तदतिरिक्तं केषाञ्चन नूतनानां मनोसक्रियपदार्थानाम् सम्भाव्यव्यसनस्य कारणात् पर्यवेक्षणस्य अधिकं सुदृढीकरणस्य आवश्यकता भवति ।

अन्ते अस्माभिः मनसि धारयितव्यं यत् अन्तर्जालनिदान-चिकित्सा-मञ्चे औषध-निर्देशित-औषधानां क्रयणकाले भवद्भिः कानून-विनियमानाम् मानकीकरणं सुनिश्चितं करणीयम्, उल्लङ्घन-जनित-जोखिमेषु च ध्यानं दातव्यम् |.