यन्त्रानुवादः - भाषासीमाम् अतिक्रम्य द्विधारी खड्गः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यन्त्रानुवादस्य तकनीकीकोरः भाषाप्रतिरूपे, आँकडाविश्लेषणे च निहितः अस्ति । मानवमस्तिष्कस्य बुद्धिः इव भाषाप्रतिमानाः विशालपाठदत्तांशैः सह प्रशिक्षणद्वारा शब्दान्, वाक्यविन्याससंरचनान्, शब्दार्थसम्बन्धान् च चिन्तयितुं शक्नुवन्ति, तस्मात् भाषायाः "नक्शा" निर्मातुं शक्नुवन्ति दत्तांशविश्लेषणं सन्दर्भस्य व्याख्यां करोति तथा च यन्त्रानुवादप्रणाल्याः मार्गदर्शनं प्रदाति यत् तस्याः कृते सर्वाधिकं उपयुक्तं अनुवादविधिं चयनं कर्तुं साहाय्यं भवति ।
परन्तु यन्त्रानुवादस्य अद्यापि आव्हानानि सन्ति । यथा, सांस्कृतिकभेदाः, व्याकरणजटिलता, अनौपचारिकभाषा इत्यादयः कारकाः अनुवादस्य गुणवत्तां प्रभावितं करिष्यन्ति, यथा भाषायाः "बाधाः" । अतः मानवीयकृतानुवादप्रभावं यथार्थतया प्राप्तुं अन्ततः जनानां संचारस्य अवगमनस्य च उत्तमं सेवां कर्तुं यन्त्रानुवादप्रौद्योगिक्याः निरन्तरविकासस्य सुधारस्य च आवश्यकता वर्तते।
यन्त्रानुवादस्य द्विधारी खड्गः : १.
प्रथमं यन्त्रानुवादस्य "अनुवाद" क्षमता द्विपक्षीयमोनेडा इव भवति । अनुवादकार्यं शीघ्रं प्रभावीरूपेण च सम्पन्नं कर्तुं शक्नोति, येन भाषापारसञ्चारः अधिकसुलभः भवति, परन्तु तस्य पृष्ठतः प्रौद्योगिकीविकासस्य नैतिकसीमानां विषये अपि चिन्तनस्य आवश्यकता वर्तते यथा - यन्त्रानुवादे मानववाक्यवत् “दोषाः” विवेकः पूर्वाग्रहः इति व्याख्यायन्ते ।
द्वितीयं यन्त्रानुवादः प्रौद्योगिक्याः प्रगतेः सामाजिकविकासस्य च दृष्ट्या नूतना सामाजिकघटना भवति । इदं जगत् संस्कृतिं च संयोजयति इति खिडकी इव अस्ति, परन्तु समाजे तस्य प्रभावस्य उत्तरदायित्वस्य च विषये अपि अस्माभिः चिन्तनीयम्। यथा, यन्त्रानुवादस्य “दुर्बोधाः” मानवभाषणवत् सांस्कृतिकभेदाः, विग्रहाः च इति व्याख्यायन्ते ।
अन्ते यन्त्रानुवादः अपि नूतनचिन्तनं प्रेरयति यत् एतत् मानवीयं "चिन्तन"प्रक्रिया इव अस्ति, अतः निरन्तरं अन्वेषणं, सफलतां च आवश्यकी भवति । यथा, यन्त्रानुवादस्य "चुनौत्यम्" मानवभाषाव्यञ्जनस्य इव अस्ति, यस्याः निरन्तरं अनुकूलनं सुधारणं च आवश्यकं यत् जनानां संचारस्य अवगमनस्य च उत्तमसेवा कर्तुं शक्यते