किङ्घाई-तिब्बत-देशे उड्डयनम् : c919 विमानं प्रथमवारं ल्हासा-नगरम् आगतं, येन उच्च-उच्चतायां उड्डयनस्य नूतनः अध्यायः उद्घाटितः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य गौरवरूपेण c919 विमानं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के सिचुआन्-नगरस्य चेङ्गडु-नगरात् उड्डीय तिब्बत-देशस्य ल्हासा-गोङ्गर्-अन्तर्राष्ट्रीय-विमानस्थानके सुचारुतया अवतरत् एतेन चिह्नितं यत् c919 विमानं आधिकारिकतया "विश्वस्य छतम्" इति किङ्घाई-तिब्बतपठारं प्रति उड्डयनयात्रायां प्रवृत्तम् अस्ति, तथा च "विश्वस्य छतौ" प्रदर्शनविमानयाने arj21 विमानेन सह मिलितवान्, नूतनः अध्यायः उद्घाटितः विमाननक्षेत्रस्य विकासे ।

ल्हासा गोङ्गार-अन्तर्राष्ट्रीयविमानस्थानकं ब्रह्मपुत्रनद्याः उपत्यकायां स्थितम् अस्ति, अस्य ऊर्ध्वता ३,५६९ मीटर् अस्ति, अस्य परितः बहवः शिखराः सन्ति, मौसमस्य वातावरणं जटिलं परिवर्तनशीलं च अस्ति । एतत् चरमवातावरणं विमानस्य परिचालनप्रदर्शने अधिकानि आवश्यकतानि स्थापयति तथा च विमाननप्रौद्योगिक्याः विकासदिशां चुनौतीं ददाति । c919 विमानम् अस्मिन् समये ल्हासानगरम् आगतं, पर्यावरणनियन्त्रणं, एवियोनिक्स, विद्युत्-एककानां इत्यादीनां उच्च-उच्च-सञ्चालनानां कृते प्रमुख-प्रणालीनां अनुसन्धान-विकास-परीक्षण-उड्डयनं करिष्यति तस्मिन् एव काले उच्च-उच्च-विमानस्थानकस्य अनुकूलता-निरीक्षणम् अपि अस्य विमानस्य महत्त्वपूर्णं लक्ष्यम् अस्ति ।

एआरजे२१ विमानं चेङ्गडु, सिचुआन्, शीनिङ्ग्, किङ्घाई, ल्हासा, तिब्बतयोः नगरेषु स्थितम् अस्ति । एतावता २५ मार्गाः, ५५ उड्डयनखण्डाः, ६२ घण्टानां उड्डयनमिशनं च सम्पन्नं कृत्वा ११ उच्च-उच्च-विमानस्थानकानि आच्छादितानि, विश्वस्य सर्वोच्च-नागरिक-विमानस्थानकं दाओचेङ्ग-याडिङ्ग्-विमानस्थानकं प्रति ४ वारं उड्डीयत एते परिणामाः एआरजे२१ विमानस्य उच्च-उच्चतायाः कार्येषु अनुकूलतां सिद्धयन्ति ।

अन्तिमेषु वर्षेषु कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन यन्त्रानुवादप्रौद्योगिक्याः प्रगतिः अधिकाधिकं महत्त्वपूर्णा अभवत् । यन्त्रानुवादेन मानवभाषायाः स्वचालितप्रक्रियाम् अवगन्तुं जनयितुं च पाठदत्तांशस्य बृहत् परिमाणं ज्ञातुं कृत्रिमबुद्धेः उपयोगः भवति । तंत्रिकाजाल इत्यादीनां एल्गोरिदम्-माध्यमेन स्रोतभाषायाः शब्दानां पहिचानः भवति, सन्दर्भसूचनायाः आधारेण वाक्यानां लक्ष्यभाषायां अनुवादः भवति अयं द्रुतगतिः समीचीनः च भाषापारसूचनाविनिमयः अस्माकं जीवनस्य महत्त्वपूर्णः भागः अभवत् ।

c919 विमानस्य ल्हासा-नगरस्य यात्रा उच्चभूमिषु चीनस्य विमानन-प्रौद्योगिक्याः विकासेन आनयितानां अवसरानां, आव्हानानां च प्रतिबिम्बं करोति तत्सह, भविष्ये विमाननप्रौद्योगिक्याः उन्नतिं अपि सूचयति, येन मनुष्याणां कृते दूरतराणि उच्चतरस्थानानि च अन्वेष्टुं नूतनाः सम्भावनाः प्राप्यन्ते