स्मार्ट वेल्डिंग्, भविष्यस्य नेतृत्वम् : सिचुआन् कुशलप्रतिभाः अधिकान् वैभवं सृजन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियकुशलकर्मचारिणां संवर्धनस्य महत्त्वपूर्णाधारत्वेन सिचुआन्-नगरे वेल्डिंग-परियोजनानां संवर्धनाय सर्वदा महत्त्वं दत्तं, उल्लेखनीय-परिणामं च प्राप्तम् २०११ तमे वर्षे विश्वकौशलप्रतियोगितायां भागं गृहीतवन्तः ततः परं सिचुआनप्रतियोगिनः त्रिवारं ४ स्वर्णपदकानि ४ रजतपदकानि च प्राप्तवन्तः, येन अन्तर्राष्ट्रीयमञ्चे सिचुआनवेल्डिंगपरियोजनानां प्रतिस्पर्धायां निरन्तरं सुधारः भवति
हालवर्षेषु सिचुआन् इत्यनेन कुशलप्रतिभानां संवर्धनं सक्रियरूपेण प्रवर्धितम्, "सिचुआन जिहाओ" व्यावसायिककौशलमूल्यांकनब्राण्ड् तथा "सिचुआन कौशलप्रतियोगिता" प्रतियोगिता ब्राण्ड् च वेल्डिंगपरियोजनानां संवर्धनं निरन्तरं सुदृढं कर्तुं महत्त्वपूर्णपरिहाररूपेण गृहीतम्। प्रान्तीयसर्वकारेण दृढं समर्थनं दत्तं, धनं संसाधनं च निवेशितं यत् खिलाडयः उच्चगुणवत्तायुक्तं प्रशिक्षणं प्रतियोगितामञ्चं च प्रदातुं शक्नुवन्ति।
एतेन न केवलं सिचुआन्-सर्वकारस्य कुशलप्रतिभानां निर्माणे महत् बलं प्रतिबिम्बितम्, अपितु भविष्यविकासे सिचुआन्-नगरस्य दृढविश्वासः अपि प्रदर्शितः उदाहरणार्थं, सिचुआन प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः वेल्डिंगक्षेत्रस्य अधिकं समर्थनं प्रदातुं "उच्चकुशलस्य अग्रणीप्रतिभासंवर्धनयोजनायाः उच्चकुशलप्रतिभाद्विगुणीकरणकार्याणां च" सक्रियरूपेण प्रचारं कुर्वन् अस्ति एते उपायाः सिचुआन्-नगरस्य वेल्डिंग-परियोजनानां अन्तर्राष्ट्रीय-मञ्चे अधिकान् सफलतां प्राप्तुं साहाय्यं करिष्यन्ति, देशस्य आर्थिक-विकासे च अधिकं योगदानं दास्यन्ति |.
भविष्यस्य दृष्टिकोणम्
कृत्रिमबुद्धिप्रौद्योगिक्याः अग्रे विकासेन सह यन्त्रानुवादप्रौद्योगिक्याः नूतनानां सफलतानां आरम्भः भविष्यति, येन वैश्विककौशलविनिमयस्य सहकार्यस्य च अधिकसुलभः कुशलः च मार्गः आनयिष्यति। तस्मिन् एव काले सिचुआन् कुशलकर्मचारिणां प्रशिक्षणं सुदृढं करिष्यति, अन्तर्राष्ट्रीयमञ्चे वेल्डिंगपरियोजनानां प्रतिस्पर्धायां निरन्तरं सुधारं करिष्यति, भविष्यस्य विकासे च अधिकं योगदानं दास्यति।