अग्निना मौद्रिकनीतिः : जापानस्य बैंकः वैश्विकविपण्यस्य कृते गतिं स्थापयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य “मौद्रिकनीतियुद्धस्य” ज्वालाबिन्दुः २० सितम्बर् दिनाङ्के जापानस्य बैंकेन निर्गतस्य व्याजदरनिर्णये अस्ति । काजुओ उएडा इत्यस्य नवीनतमं वक्तव्यं वैश्विकविपण्ये नूतनानि परिवर्तनानि आनयिष्यति इति निःसंदेहम्। तस्य स्वरः सावधानीपूर्वकं दृढनिश्चयेन च परिपूर्णः आसीत्, यत् जापानस्य बैंकस्य मौद्रिकनीतिः निरन्तरं कठिनतां प्राप्स्यति इति सूचयति स्म । सामान्यतया मार्केट् इत्यस्य अपेक्षा अस्ति यत् जापानस्य बैंकः रात्रौ ऋणस्य दरं ०.२५% इत्येव अपरिवर्तितं करिष्यति, परन्तु दिसम्बरमासस्य सत्रे पुनः व्याजदराणि वर्धयितुं शक्नोति।
जापानस्य बैंकस्य अधिकारिभिः अद्यतनं क्रमशः वक्तव्यं यत् सूचयति, तथैव वर्तमानविपण्यसहमतिः च, तत् अस्ति यत् जापानस्य बैंकः व्याजदराणि निरन्तरं वर्धयिष्यति इति। तेषु अर्थशास्त्रज्ञानाम् विश्लेषणात्मकमतानाम्, विपण्यप्रत्याशानां च मध्ये द्वन्द्वः वैश्विकविपण्ये नूतनं गतिं आनयति, अस्याः मौद्रिकनीतेः "युद्धस्य" लयं स्पष्टतरं करोति च
फेडरल् रिजर्वस्य कार्याणि दृष्ट्वा तस्य तीक्ष्णव्याजदरे कटौतीचक्रस्य अवधिः चीनीयविपण्ये विशेषतः आरएमबीविपण्ये अधिकान् अवसरान् आनेतुं शक्नोति। वैश्विक अर्थव्यवस्थां प्रभावितं कुर्वन्तः महत्त्वपूर्णकारकेषु अन्यतमः इति नाम्ना जापानस्य बैंकस्य नीतिनिर्णयाः वैश्विकविपण्यं प्रत्यक्षतया प्रभावितं करिष्यन्ति। यदि जापानस्य बैंकः २० सितम्बर् दिनाङ्के व्याजदरनिर्णयानन्तरं सकारात्मकं वक्तव्यं निर्गच्छति, यत् अर्थव्यवस्था सम्यक् मार्गे अस्ति इति सूचयति, तर्हि आरआरआर-कटाहस्य नूतन-चक्रस्य प्रचारार्थं व्याज-दर-कटाहस्य च स्थानं च एतत् प्रमुखं संकेतं भविष्यति |.
परन्तु जापानस्य बैंकस्य मौद्रिकनीतिनिर्णयाः बाह्यपर्यावरणस्य प्रभावात् पूर्णतया स्वतन्त्राः न भवन्ति । बाजारस्य अपेक्षा अस्ति यत् आरआरआर-कटाहस्य आह्वानं अधिकाधिकं केन्द्रीकृतं भविष्यति, झेशाङ्ग-प्रतिभूति-प्रतिभूति-सहिताः संस्थाः, कैक्सिन्-प्रतिभूति-इत्यादीनां संस्थानां च मतं प्रकटितम् यत् चीनस्य जनबैङ्कः निकटभविष्यत्काले आरआरआर-अङ्कं न्यूनीकर्तुं शक्नोति, यत् सर्वोत्तमः विकल्पः भविष्यति दुर्बल आर्थिकवित्तीयसूचकानाम् कृते।
मौद्रिकनीतेः "स्थिरः" समायोजनः अपि विपण्यप्रत्याशेषु नूतनं संतुलनबिन्दुं प्राप्स्यति । यथा यथा फेडस्य व्याजदरे कटौतीचक्रं निरन्तरं भवति तथा तथा जापानस्य बैंकस्य मौद्रिकनीतिनिर्णयाः अपि प्रभाविताः भविष्यन्ति, ये वैश्विकविपण्य अर्थव्यवस्थायाः कृते नूतनः आरम्भबिन्दुः भविष्यति।