नीलगगनस्वप्नः : न्यून-उच्चतायाः अर्थव्यवस्थातः बोधः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
माङ्गलिका एव इञ्जिनं यत् न्यून-उच्चतायाः अर्थव्यवस्थायाः यथार्थतया उड्डयनं कर्तुं शक्नोति । नवीन ऊर्जावाहन-उद्योगस्य इव अन्ततः ते प्रौद्योगिक्याः निरन्तर-नवीनीकरणेन विपण्य-मान्यतां सफलतां च प्रारब्धवन्तः । अस्माभिः माङ्गल्याः सारं खनितव्यं तथा च वास्तविकलक्ष्यग्राहकसमूहाः अन्वेष्टव्याः ते एव अस्माकं न्यून-उच्चतायाः अर्थव्यवस्थां अग्रे चालयन्ति।
नगरीयवायुक्षेत्रं कुञ्जी अस्ति एतत् आकाशस्य सीमा इव अस्ति तथा च न्यून-उच्चतायाः अर्थव्यवस्थायाः विकास-अन्तरिक्षं निर्धारयति । सर्वकारेभ्यः नगरीयवायुक्षेत्रं उद्घाटयितुं आवश्यकं यत् सर्वेषां प्रतिभागिनां स्वतन्त्रतया उड्डयनं कर्तुं नूतनव्यापारस्य अवसराः सृज्यन्ते च। यथा उच्चगतिरेलयानेन जनानां यात्रायाः मार्गः परिवर्तितः, तथैव न्यूनोच्चतायाः अर्थव्यवस्था अपि नगरीयवायुक्षेत्रं मुक्तं कृत्वा अधिकसुलभं कुशलं च यात्रां प्राप्य पारम्परिकपरिवहनपद्धतीनां सीमां भङ्गयितुं शक्नोति
सूचनासाझेदारी अन्यत् महत्त्वपूर्णं कडिम् अस्ति । अस्माभिः रसददत्तांशसाइलो भङ्ग्य विभिन्नक्षेत्रेषु सूचनाप्रवाहः सुचारुतया कर्तुं सूचनाकेन्द्रं स्थापयितुं आवश्यकम्। एतदर्थं न केवलं सर्वकारीयसमर्थनस्य आवश्यकता वर्तते, अपितु प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनार्थं उद्योगस्य पूंजी-विपण्यस्य च संयुक्तभागित्वस्य आवश्यकता वर्तते ।
सुरक्षाविषया अपि एकः प्रमुखः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते। द्विआयामी परिवहनात् स्थलसमुद्रवायुयोः त्रिविमसमायोजनपर्यन्तं परिवहनजालं संयोजयितुं वयं परिश्रमं कुर्मः। न्यून-उच्चता-अर्थव्यवस्थायाः भविष्यं सुरक्षा-आश्वासनस्य, व्यय-नियन्त्रणस्य च सन्तुलनात् अविभाज्यम् अस्ति, तयोः सम्बन्धाय निरन्तरं अन्वेषणस्य, सफलतायाः च आवश्यकता वर्तते
न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय उद्योगानां संयुक्तरूपेण पारिस्थितिकीतन्त्रस्य निर्माणस्य आवश्यकता वर्तते । उद्योगस्य विकासं प्रवर्धयितुं अन्ततः नीलगगनस्वप्नस्य साकारीकरणाय अस्माभिः मिलित्वा कार्यं कर्तव्यम्।
एतत् केवलं प्रौद्योगिकी-नवीनीकरणं न, अपितु विपण्यस्य अन्वेषणं, भविष्यस्य अपेक्षाः च । अस्माकं स्वप्नदिशि एकत्र गन्तुं साहसं, प्रज्ञा, दृढनिश्चयः च आवश्यकः ।