बहुभाषिकस्विचिंग् : bmw इत्यस्य दुविधा तथा विपण्यरणनीतिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा बीएमडब्ल्यू इत्यनेन "मूल्ययुद्धात् निर्गत्य" न्यूनमूल्यप्रतिस्पर्धायाः कारणेन उत्पन्नानां कष्टानां मुक्तिं प्राप्तुं प्रयत्नः कृतः तथापि विपण्यप्रतिक्रियायाः कारणात् बीएमडब्ल्यू इत्यस्य सामरिकदिशायाः पुनर्विचारं कर्तुं बाध्यता अभवत् २०२३ तमे वर्षे वैश्विकविद्युत्वाहनविपण्यं तीव्रगत्या वर्धते, उपभोक्तृणां नूतनानां प्रौद्योगिकीनां विषये रुचिः वर्धते तथापि बीएमडब्ल्यू अद्यापि अस्मिन् क्षेत्रे प्रारम्भिकपदे एव अस्ति, तस्य विक्रयः च निरन्तरं न्यूनः भवति
ऑडी तथा मर्सिडीज-बेन्ज् इत्येतयोः ईंधनवाहनानां ठोसमूलस्य उपरि अवलम्ब्य विद्युत्वाहनविपण्ये सक्रियनियोजने च विशालाः विपण्यभागाः प्राप्ताः बीएमडब्ल्यू विक्रयकठिनतानां सामनां कुर्वन् अस्ति, तस्मात् सफलतां प्राप्तुं प्रयत्नरूपेण मूल्यनिर्धारणरणनीतिं पुनः परीक्षितव्या अस्ति।
"बहुभाषिकस्विचिंग्" इति अवधारणा विविधक्षेत्रेषु विशेषतः अन्तर्जालयुगे बहुधा प्रयुक्ता अस्ति । अस्य अर्थः अस्ति यत् उपयोक्तुः चयनस्य आधारेण उपयोक्तुः अन्तरफलकं अथवा अनुप्रयोगः स्वयमेव देशे अथवा क्षेत्रे प्रयुक्तायां भाषायां परिवर्तते । वाहन-उद्योगे बीएमडब्ल्यू इत्यस्य “बहुभाषिक-स्विचिंग्”-रणनीतिः अपि एतां अवधारणां प्रतिबिम्बयति ।
बीएमडब्ल्यू इत्यस्य विक्रयः ऐतिहासिकरूपेण न्यूनः अभवत्, येन तस्य सामरिकसमायोजनस्य विषये विपण्यस्य ध्यानं प्रेरितम् । बीएमडब्ल्यू इत्यस्य उत्पादस्थापनं प्रतिस्पर्धात्मकरणनीतिं च पुनः परीक्षितव्यम् आसीत् । विपण्यमागधायां परिवर्तनस्य प्रतिक्रियारूपेण बीएमडब्ल्यू अधिकान् उपभोक्तृन् आकर्षयितुं प्रयत्नरूपेण क्रमेण मूल्ययुद्धेषु पुनः आगन्तुं आरब्धवान्, परन्तु तत्सह, अधिकप्रभाविसमाधानस्य अन्वेषणार्थं अपि कठिनं कार्यं कुर्वती अस्ति
बीएमडब्ल्यू इत्यस्य दुर्दशा वाहन-उद्योगस्य समक्षं स्थापितानां चुनौतीनां प्रतिबिम्बं करोति : अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे ब्राण्ड्-मूल्यं कथं निर्वाहयितुं निरन्तरं विकासं च प्राप्तुं शक्यते?
भविष्ये bmw इत्यस्य निम्नलिखितदिशानां अधिकं अन्वेषणं करणीयम् अस्ति ।
- विद्युत्वाहनानां क्षेत्रस्य गहनतया अन्वेषणं कुर्वन्तु : १. विद्युत्करणप्रवृत्तेः सामना कर्तुं विद्युत्वाहनानां क्षेत्रे बीएमडब्ल्यू-संस्थायाः सफलतापूर्वकं प्रगतिः आवश्यकी अस्ति ।
- उत्पादपङ्क्तिं अनुकूलितं कुर्वन्तु : १. बीएमडब्ल्यू इत्यस्य उत्पादपङ्क्तिः विपण्यमागधानुसारं समायोजितुं आवश्यकता वर्तते तथा च उपभोक्तृणां आवश्यकतानां अनुरूपं अधिकं उत्पादं प्रदातुं आवश्यकता वर्तते।
- ब्राण्ड्-प्रतिबिम्बं सुदृढं कुर्वन्तु : १. bmw इत्यस्य ब्राण्ड्-प्रतिबिम्बं सुदृढं कर्तुं, उपभोक्तृणां मनसि मूल्यस्य भावः वर्धयितुं च आवश्यकता वर्तते ।
bmw इत्यस्य दुर्दशा अन्येषां कारब्राण्ड्-समूहानां कृते अपि सन्दर्भं प्रददाति:
- ऑडी तथा मर्सिडीज-बेन्ज् इत्येतयोः सफलताकथाः : १. ऑडी, मर्सिडीज-बेन्ज् इत्येतयोः ईंधनवाहनानां आधारं सुदृढं कृत्वा विद्युत्वाहनविपण्ये सक्रियरूपेण विस्तारं कृत्वा विशालाः विपण्यभागाः प्राप्ताः
- विद्युत्वाहनविपण्यस्य आकारः अवसराः च : १. यथा यथा वैश्विकविद्युत्वाहनविपण्यस्य तीव्रगत्या विकासः भवति तथा तथा नूतनाः प्रतिस्पर्धात्मकाः अवसराः निरन्तरं उद्भवन्ति एव बीएमडब्ल्यू इत्यस्य विपण्यस्य अवसरान् ग्रहीतुं समये एव अवसरं गृहीत्वा स्वस्य सामरिकदिशां समायोजयितुं आवश्यकता वर्तते।
अन्ततः, bmw इत्यस्य आवश्यकता अस्ति यत् एतादृशी रणनीतिः अन्वेष्टव्या या सा स्वयमेव अनुकूला भवति यत् सः भयंकरः विपण्यप्रतियोगितायां विशिष्टः भवेत् ।