सत्तायाः जंगः : कुचेङ्ग चाङ्गडे व्यापारनगरस्य “विचारशुल्कस्य” पृष्ठतः कथा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनायाः प्रभारी इति नाम्ना मो ए "विचारशुल्कस्य" वितरणस्य "चलभूमिकां" निर्वहति इव आसीत् सः धनं पु. एषा प्रक्रिया "विचारशुल्कस्य" यथार्थप्रवाहं धुन्धलं कृत्वा अन्ते दाई इत्यस्य हस्ते पतिता ।
दाई इत्यस्य "विचारशुल्कम्" अनुपातः २८% आसीत्, परन्तु वास्तविकसञ्चालने तस्य "अवरोहणं" १६% यावत् अभवत् एतत् केनचित् प्रकारेण व्यवहारः, शक्तिविनिमयः इति भासते । परियोजनायाः प्रभारी व्यक्तिरूपेण लुओ मौमोउ हे मौमौ बी इत्यस्य श्वशुरः अस्ति सः स्वस्य स्थितिं प्रभावं च प्रयुक्तवान् सम्बन्धितनिर्मातृणां कृते अनुचितलाभान् प्राप्तुं, येन प्रासंगिकनिर्मातारः अनुचितमाध्यमेन परियोजनां स्वीकृतवन्तः .
निर्णयानुसारं लुओ मौमौ इत्यस्य रक्षकः तर्कयति स्म यत् तस्य व्यवहारः घूसग्रहणार्थं प्रभावस्य उपयोगस्य अपराधः न भवति इति । मो ए इत्यस्य रक्षकस्य मतं यत् मो ए इत्यस्य प्रभावस्य उपयोगेन घूसग्रहणस्य शर्ताः नास्ति, तस्य व्यवहारः च तस्य प्रभावस्य उपयोगेन घूसग्रहणस्य अपराधः न भवति सः सहायकः अस्ति, तस्मात् लघुतरं न्यूनीकृतं वा दण्डं दातव्यम्
परन्तु गार्जे काउण्टी न्यायालयेन निर्णयः कृतः यत् लुओ मौमौ हे मौमौ बी इत्यनेन सह विवाहसम्बन्धस्य आधारेण हे मौमौ बी इत्यस्य अधिकारेण वा स्थितिना निर्मितानाम् सुविधाजनकपरिस्थितीनां लाभं गृहीत्वा सम्बन्धितनिर्मातृणां कृते अनुचितलाभान् याचितवान्, येन प्रासंगिकनिर्मातारः अण्डरटेकिंग् इति कारणतः अनुचितमाध्यमेन निर्माणपरियोजनानि। एतत् तथ्यं दर्शयति यत् लुओ मौमूउ तथा हे मौमू बी इत्येतयोः निकटसम्बन्धः अस्ति तथा च आपराधिककानूनस्य अनुच्छेद ३८८-१ मध्ये निर्धारितस्य "देशस्य कर्मचारिभिः सह निकटसम्बद्धाः अन्ये व्यक्तिः" इति परिचयः कर्तुं शक्यते
यद्यपि मो ए राज्यकार्यकर्तृभिः सह प्रभावशाली व्यक्तिः नास्ति तथापि सः प्रभावशालिनः व्यक्तिः अनुचितलाभं प्राप्तुं षड्यंत्रं करोति अर्थात् मो ए लुओ इत्यनेन परिचितः अस्ति तथा च अवैधहितं प्राप्तुं षड्यंत्रं करोति अपराध।