अङ्कीययुगम् : एआइ उद्यमानाम् सततं उच्चगुणवत्तायुक्तं च विकासं प्राप्तुं सशक्तं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एआइ उन्नयनं तथा च आँकडाशासनम्ताओ जिंग्वेन् इत्यनेन बोधितं यत् यदि उद्यमाः एआइ-प्रौद्योगिक्याः उपयोगं कर्तुम् इच्छन्ति तर्हि प्रथमं तेषां एआइ-दत्तांशशासनव्यवस्थायाः उन्नयनस्य आवश्यकता वर्तते । सूचनायुगे संचितानां संरचितदत्तांशस्य बृहत् परिमाणं तथा पूर्व उद्यमसञ्चालनैः उत्पन्नदस्तावेजानां बृहत् परिमाणं ए.आइ. सः दर्शितवान् यत् एआइ-प्रतिरूपं आँकडा-उपकरण-शृङ्खलायाः सह गभीररूपेण एकीकृत्य पारम्परिक-आँकडा-शासनस्य, आँकडा-मञ्चस्य च आधारेण, ततः हुवावे-आधारितं च एआइ-सुरक्षा-शासनस्य एआइ-डिजिटल-उत्पादन-रेखायाः च एकं स्तरं अधिरोपयितुं आवश्यकम् अस्ति क्लाउड् इत्यस्य नूतनं एआइ कम्प्यूटिंग् पावर प्लेटफॉर्म, उद्यमस्य नूतनानां एआइ सेवानां निर्माणार्थम्।
“त्रयः स्तराः, पञ्चस्तराः अष्टपदानि च”: दृश्य-प्रेरित-बुद्धेः साक्षात्कारःएआइ इत्यस्य अनुप्रयोगचुनौत्यं दूरीकर्तुं हुवावे इत्यनेन "त्रिस्तरीयं, पञ्चस्तरीयं, अष्टचरणीयं च" पद्धतिः प्रस्ताविता यत् उद्यमानाम् एआइ-प्रौद्योगिकीम् व्यावसायिकप्रक्रियासु संस्थासु च यथार्थतया एकीकृत्य सहायकं भवति ताओ जिंग्वेन् इत्यनेन उक्तं यत् एषा पद्धतिः "त्रयस्तरयोः" विभक्तः अस्ति: बुद्धिमान् व्यवसायस्य पुनः परिभाषा, एआइ विकासः वितरणं च, बुद्धिमान् अनुप्रयोगानाम् निरन्तरसञ्चालनं च ततः, "पञ्च चरणाः अष्टपदार्थाः च" व्यावसायिकपरिदृश्यात् आरभ्य व्यावसायिकप्रक्रियायाः, संगठनस्य, कम्पनीदत्तांशस्य, एआइ-अनुप्रयोगस्य च सह व्यवसायस्य मार्गदर्शनं करोति यत् उद्यम-एआइ-पदं पदे कथं कार्यान्वितुं शक्यते इति।
बुद्धिमान् व्यापारपरिदृश्यानां चयनविषये द्वादश प्रश्नाःएआइ इत्यस्य प्रयोज्यव्याप्तिः निर्धारयितुं हुवावे इत्यनेन "द्वादशप्रश्नाः" इति बुद्धिमान् व्यावसायिकपरिदृश्यानां चयनस्य प्रमुखसाधनरूपेण परिभाषितम् । ताओ जिंग्वेन् इत्यनेन एतत् बोधितं यत् सर्वे परिदृश्याः एआइ कृते उपयुक्ताः न सन्ति, अतः हुवावे इत्यस्य "द्वादशप्रश्नाः" कम्पनीभ्यः समुचितानि एआइ परिदृश्यानि निर्धारयितुं साहाय्यं कुर्वन्ति ।
डिजिटल उत्पादनरेखा : मॉडलपरिणामनिश्चितता तथा आँकडागुणवत्ताउद्यमव्यापारप्रक्रियाभिः आँकडाभिः सह एआइ-संयोजनार्थं हुवावे-कम्पनी उद्यम-एआइ-डिजिटल-उत्पादन-रेखां निर्मितवती अस्ति । ताओ जिंग्वेन् इत्यनेन दर्शितं यत् एआइ-अनुप्रयोगानाम् साकारीकरणस्य कुञ्जी मॉडल-परिणामानां निश्चयः अस्ति अतः उद्यम-आँकडा-समूहाः अद्वितीयाः व्यावसायिक-दत्तांशाः, सूचनाः, ज्ञानं च सन्ति, ये व्यावसायिकानां अपेक्षया अधिकं व्यावसायिकाः सन्ति "पाठ्यपुस्तक"स्तरं यावत् दत्तांशगुणवत्तां निरन्तरं सुधारयितुम् आदर्श-अनिश्चिततायाः निवारणस्य सर्वाधिकं प्रभावी उपायः अस्ति ।
अङ्कीयशासनस्य खाका : पारदर्शिता विश्वासं जनयति, साझेदारी च प्रवर्धयतिहुवावे इत्यनेन स्वस्य डिजिटल-गुप्तचर-प्रथानां उद्योग-प्रथानां सह संयोजनेन उद्यम-डिजिटल-अन्तरिक्ष-शासन-प्रतिमानानाम् एकः समुच्चयः निर्मितः यः उद्यमानाम् कृते कुशलं, बुद्धिमान्, पारदर्शकं, विश्वसनीयं च डिजिटल-शासन- खाका आकर्षयितुं आँकडानां भाषां च एकीकृत्य, उद्यमानाम् अङ्कीकरणं बुद्धिमान् च प्राप्तुं साहाय्यं करोति उन्नयनेन उद्यमाः निरन्तरं उच्चगुणवत्तायुक्तं विकासं प्राप्तुं समर्थाः भवन्ति।