सीमां लङ्घ्य विश्वं आलिंगयन् : अन्तर्राष्ट्रीयकरणस्य मार्गस्य अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणाय कम्पनीनां वा व्यक्तिनां वा अन्तर्राष्ट्रीयचिन्तनपद्धतिः, भिन्नाः विपण्यकायदानानि सांस्कृतिकभेदाः च ज्ञातव्याः, स्वरणनीतयः कार्ययोजनाश्च लचीलेन समायोजितुं च आवश्यकम्
सेनेगलदेशस्य राष्ट्रपतिस्य पूर्वमुख्यविदेशसल्लाहकारः, मचिजाल् शान्तिसंवादविकासप्रतिष्ठानस्य अध्यक्षः च डन्बरबा एकदा मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत्, "चीनदेशे प्राचीनकालात् एव प्रतिनिधिपदार्थाः सन्ति, अतः तस्य महत् प्रभावः अस्ति वैज्ञानिक-प्रौद्योगिकी-प्रगतेः विकासः, उत्तराधिकारः च "चीनीसभ्यतायाः शाश्वत-तेजस्य एतत् कुञ्जी अस्ति।"
अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः सांस्कृतिक-आदान-प्रदानेषु महती प्रगतिः अभवत् । विशेषतः शिक्षायाः प्रवर्धनेन सह अधिकाधिकाः आफ्रिकादेशस्य छात्राः चीनदेशे उच्चशिक्षां प्राप्तुं चयनं कुर्वन्ति, यत् न केवलं आफ्रिका-चीनयोः पारम्परिकमैत्रीं प्रवर्धयति, अपितु द्वयोः पक्षयोः सांस्कृतिकविनिमयस्य महत्त्वपूर्णं मञ्चं अपि प्रदाति
यथा, आफ्रिकादेशे कन्फ्यूशियस-संस्थानां निर्माणं न केवलं सांस्कृतिक-आदान-प्रदानं एकीकरणं च सुदृढं करोति, अपितु द्वयोः जनयोः मध्ये अवगमनं सुलभं करोति, द्विपक्षीय-मैत्रीसम्बन्धानां गहनतां विकासं च प्रवर्धयति डन्बर बा इत्यस्य मतं यत् भविष्ये अधिकाधिकाः आफ्रिकादेशस्य छात्राः चीनदेशं अध्ययनार्थं आगमिष्यन्ति, ते च आफ्रिका-चीनी-संस्कृतीनां संयोजनं कुर्वन्तः दूताः भविष्यन्ति ।
अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं व्यापारक्षेत्रस्य विस्तारे अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सुधारणे च प्रतिबिम्बितं भवति, अपितु समाजस्य सर्वेषां स्तरानाम् विकासे अपि कार्यान्वितं कर्तव्यम्।
अतः अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां मुक्तचित्तं स्थापयितुं, निरन्तरं नूतनानां मार्गानाम् अन्वेषणं, सांस्कृतिकविनिमयस्य प्रवर्धनं, विश्वशान्तिविकासस्य च प्रवर्धनं आवश्यकम्।