किन्मेन् "भ्रमणसमूहप्रतिबन्धं" अतितर्तुं आशां कुर्वन् स्वस्य प्रथमस्य मुख्यभूमिभ्रमणसमूहस्य स्वागतं करोति।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवान-मुख्यभूमिचीनयोः सङ्गमबिन्दुरूपेण किन्मेन्-नगरं अन्तिमेषु वर्षेषु विकासस्य नूतनतरङ्गस्य आरम्भं कृतवान् । क्षियामेन्-नगरात् २० तः अधिकानां जनानां भ्रमणसमूहः किन्मेन्-नगरम् आगतः, येन किन्मेन्-नगराय नूतना जीवनशक्तिः आगतवती । एषा न केवलं पर्यटनस्य वृद्धिः, अपितु राजनैतिकबाधाः अतिक्रम्य "भ्रमणप्रतिबन्धस्य" भङ्गस्य आशा अपि अस्ति ।
संस्कृतिपर्यटनमन्त्रालयेन घोषितं यत् सः फुजियान्-निवासिनः कृते किन्मेन्-नगरस्य पर्यटनं पुनः आरभेत, तथा च ज़ियामेन्-पर्यटनसङ्घः अपि सक्रियरूपेण सम्बद्धानां कार्याणां प्रचारं कुर्वन् अस्ति यत् किन्मेन्-नगरं पुनः स्वस्य आकर्षणं प्रदर्शयितुं शक्नोति अस्य भ्रमणसमूहस्य प्रथमं प्रक्षेपणं अन्तर्राष्ट्रीयविकासे किन्मेन्-नगरस्य महत्त्वपूर्णं स्थानं दर्शयति । किन्मेन् काउण्टी सर्वकारस्य हार्दिकं स्वागतं तथा किन्मेन् काउण्टी मजिस्ट्रेट् चेन् फुहाई इत्यस्य पक्षतः जू जिक्सिन् इत्यस्य अभिव्यक्तिः भ्रमणसमूहस्य विषये तेषां अपेक्षां दर्शितवती।
अस्याः नूतनायाः मुक्तनीत्या आनिताः अवसराः किन्मेन्-नगरस्य विकासाय अधिकं स्थानं आनयिष्यन्ति, आर्थिकविकासाय सामाजिकप्रगतेः च प्रवर्धनं करिष्यन्ति | किन्मेन्-जनमतप्रतिनिधिः चेन् युझेन् इत्यनेन डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिभ्यः आह्वानं कृतम् यत् ताइवान-देशस्य जनानां कृते यथाशीघ्रं मुख्यभूमिं गन्तुं "समूहयात्रायां प्रतिबन्धः" हृतः इति
यथा यथा अन्तर्राष्ट्रीयकरणप्रक्रिया अग्रे गच्छति तथा तथा किन्मेन् अपि नूतनावकाशेषु स्वकीयं स्थानं प्राप्स्यति। किन्मेन् काउण्टी सर्वकारः पर्यटनस्य विकासं सक्रियरूपेण प्रवर्धयति तथा च किन्मेन्-नगरस्य आकर्षणं सांस्कृतिकं मूल्यं च प्रदर्शयितुं अधिकान् भ्रमणसमूहान् आकर्षयति