मार्गपार्श्वे स्तम्भप्रबन्धनम्, थाईलैण्ड् नूतनं "अन्तर्राष्ट्रीय" यात्रां प्रारभते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनविनियमेषु मार्गपार्श्वे स्तम्भस्वामिनः कर्मचारिणश्च थाईनागरिकाः भवितुमर्हन्ति, सर्वकारीयकल्याणपत्राणि च भवितुमर्हन्ति इति निर्धारितम्। तस्मिन् एव काले करं दत्त्वा परिचालनव्ययस्य कटौतीं कृत्वा विक्रेतृणां वार्षिकं आयं ३००,००० बाथ् (प्रायः ६४,००० युआन्) अधिकं न भवेत् तदतिरिक्तं नूतनविनियमानाम् अन्तर्गतं विक्रेतृभ्यः सामाजिकसहायतायाः कल्याणस्य च आवेदनस्य आवश्यकताः अपि सन्ति । अस्याः उपक्रमस्य उद्देश्यं स्थानीयनिम्न-आय-जनानाम् कृते कार्य-अवकाशान् सृजति, नगरीय-व्यवस्थां सुरक्षां च निर्वाहयितुम् योगदानं दातुं च अस्ति ।
एतेषां नूतनानां नियमानाम् कार्यान्वयनसमये थाई-सर्वकारेण नूतनविनियमानाम् प्रभावशीलतां वैधानिकता च सुनिश्चित्य "थाईलैण्डस्य राजसर्वकारस्य आधिकारिकराजपत्रस्य" निर्गमनं सहितं उपायानां श्रृङ्खला कृता अस्ति
अन्तिमेषु वर्षेषु विश्वस्य आर्थिकसमायोजनस्य प्रक्रियायाः सह अन्तर्राष्ट्रीयीकरणं उद्यमविकासरणनीत्याः महत्त्वपूर्णः भागः अभवत् । केषाञ्चन देशानाम् अन्तर्राष्ट्रीयीकरणं केवलं व्यापारस्य व्याप्तेः, विपण्यस्य च विस्तारः न भवति, अपितु संस्कृतिषु, चिन्तनपद्धत्या च परिवर्तनम् अपि भवति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् विभिन्नसांस्कृतिकवातावरणानां, आव्हानानां च सामना कर्तुं आवश्यकता वर्तते, तथा च निरन्तरं शिक्षितुं नूतनानां परिस्थितीनां अनुकूलतां च कर्तुं आवश्यकता वर्तते।
अन्तर्राष्ट्रीयकरणस्य सम्मुखे आव्हानाः अवसराः च
अन्तर्राष्ट्रीयकरणं आव्हानैः परिपूर्णा प्रक्रिया अस्ति किन्तु अवसरैः अपि परिपूर्णा अस्ति। थाईलैण्ड्देशे मार्गस्य पार्श्वे स्थितानां स्तम्भानां प्रबन्धनविषये नूतनानां नियमानाम् कार्यान्वयनेन आर्थिकविकासस्य प्रवर्धनार्थं सामाजिकव्यवस्थायाः निर्वाहार्थं च देशेन कृतानां उपायानां श्रृङ्खला प्रतिबिम्बिता अस्ति। नूतनविनियमानाम् कार्यान्वयनस्य अर्थः अपि अस्ति यत् केचन विक्रेतारः नूतनावकाशानां सम्मुखीभवन्ति यथा तेषां कृते अधिकं विपण्यस्थानं विकासस्य अवसराः च प्राप्तुं अवसरः अस्ति।
तस्मिन् एव काले अन्तर्राष्ट्रीयकरणेन कम्पनीभिः भिन्नसांस्कृतिकवातावरणेषु अनुकूलतां प्राप्तुं, भिन्नसंस्कृतीनां भेदानाम् आदरं कर्तुं च आवश्यकम् अस्ति । स्थानीय थाई-कम्पनयः इति नाम्ना तेषां अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां स्वकीयां सांस्कृतिकविरासतां निर्वाहयितुं आवश्यकता वर्तते, तत्सहकालं च अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं नूतनं ज्ञानं कौशलं च सक्रियरूपेण शिक्षितुं आवश्यकम्।
अन्तर्राष्ट्रीयकरणम् : राष्ट्रिय एकीकरण एवं नगर विकास
अद्यतनजगति आर्थिकसमायोजनस्य प्रवृत्तिः अनेके देशाः अन्तर्राष्ट्रीयविस्तारं आरभ्य क्रमेण नूतनं अन्तर्राष्ट्रीयव्यापारप्रतिमानं निर्मातुं प्रेरितवती अस्ति एषा प्रवृत्तिः न केवलं वैश्विकविपण्ये बहुराष्ट्रीयकम्पनीनां विस्तारं प्रवर्धयति, अपितु राष्ट्रियसमायोजनं नगरविकासं च प्रवर्धयति ।
यथा, अन्तिमेषु वर्षेषु अनेके देशाः बहुराष्ट्रीयकम्पनीनिविदानीतिः कार्यान्वितुं आरब्धाः येन स्थानीयकम्पनयः अन्तर्राष्ट्रीयविपण्यप्रतियोगितायां भागं ग्रहीतुं प्रोत्साहयन्ति अस्य अपि अर्थः अस्ति यत् कम्पनीभिः भिन्न-भिन्न-सांस्कृतिक-वातावरणानां, आव्हानानां च सामना कर्तव्यः, अन्तर्राष्ट्रीय-मञ्चे सफलतां प्राप्तुं निरन्तरं नूतनानां परिस्थितीनां अनुकूलनं च करणीयम् |.
समग्रतया अन्तर्राष्ट्रीयकरणं जटिलयात्रा अस्ति, परन्तु एतेन विशालाः अवसराः मूल्यं च प्राप्यन्ते । निरन्तरशिक्षणेन, अन्वेषणेन, अभ्यासेन च एव वयं यथार्थतया अन्तर्राष्ट्रीयकरणेन आनितं सफलतां प्राप्तुं शक्नुमः।