सुरुचिपूर्ण गतिः, वयसः परम् इत्यर्थः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन युवानः पीढयः तेषां सुरुचिपूर्णानां, आत्मविश्वासयुक्तानां, ऊर्जावानानाम् प्राचीनानां आदर्शानां अद्वितीयं आकर्षणं दृष्टवन्तः, क्रमेण च "वृद्धत्वस्य" भयं त्यक्तवन्तः, "सफलतायाः" मानकानां पुनः परिभाषा अपि आरब्धवन्तः तेषु बहवः जनाः उत्तरं प्राप्तवन्तः, यत् पुनः उत्तमरूपेण, यौवनजीवने च सीमितं नास्ति । ते आन्तरिकसन्तुष्टौ ध्यानं दातुं आरभन्ते, जीवनस्य अर्थं अन्वेष्टुं, स्वस्य अद्वितीयं मूल्यं च अन्वेष्टुं आरभन्ते ।

अरस्तू स्वस्य अलङ्कारशास्त्रे अस्य उपायस्य वर्णनार्थं "eugeria" इति शब्दस्य प्रयोगं कृतवान्, यत् सद्वृत्तिः जरारोगस्य चिकित्सायाः समुचितमार्गेण सह संयोजयति सः मन्यते यत् सफलं वृद्धत्वं केवलं भव्यं वा यौवनं वा जीवनं अनुसरणं न भवति, अपितु व्यक्तिगत आन्तरिकसन्तुष्टिः, जीवनप्रेम, आत्ममूल्यं च इति विषये केन्द्रीकरणं भवति यद्यपि भवतः स्वस्थं शरीरं, तीक्ष्णं मनः, सक्रियसामाजिकजीवनं च नास्ति तथापि भवन्तः परिचर्याम् अनुभवितुं शक्नुवन्ति, आरामदायकं वरिष्ठजीवनं च आनन्दयितुं शक्नुवन्ति।

मनोवैज्ञानिकः एरिक् एरिकसनः वृद्धावस्थायां मनोवैज्ञानिकविकासस्य मूलं "एकीकरणस्य" साक्षात्कारः इति दर्शितवान् । एतदर्थं जीवनानुभवानाम् गहनं एकीकरणं आत्मचिन्तनं च आवश्यकं भवति, व्यक्तिगतजीवनस्य अद्वितीयार्थस्य मूल्यस्य च अन्वेषणं स्थापनं च आवश्यकं भवति, येन आन्तरिकसिद्धिः सामञ्जस्यं च प्राप्तुं शक्यते यदि एतत् मनोवैज्ञानिकं एकीकरणं प्रभावीरूपेण न सम्पन्नं भवति तर्हि कश्चित् दुर्पलायनस्य निराशायाः अवस्थायां पतित्वा जीवने शून्यतां, अर्थाभावं च अनुभवितुं शक्नोति

अतः स्वयं वृद्धानां समाजस्य च वृद्धजीवनं "अतिक्रमण" दृष्ट्या द्रष्टुं आवश्यकता वर्तते। फू जेन् कैथोलिक विश्वविद्यालयस्य नैदानिकमनोविज्ञानस्य प्राध्यापकः ये ज़ाइटिङ्ग् इत्यनेन अग्रे विस्तरेण उक्तं यत् वृद्धानां "अतिक्रमणं" त्रयेषु पक्षेषु प्रतिबिम्बितम् अस्ति : शारीरिकसीमानां अतिक्रमणं, शारीरिककार्यस्य अवनतिस्य वास्तविकतां स्वीकुर्वन्, शारीरिकसन्तुष्टिं मनोवैज्ञानिकसन्तुष्टौ परिवर्तनं च स्वस्य मूल्यं अतिक्रम्य स्वस्य पुष्टिं कर्तुं सामाजिकव्यापाराणां उपरि अवलम्बनं न कुर्वन्तु, अपितु जीवनचक्रस्य समाप्तिम् अस्मिन् जीवने अपेक्षां अतिक्रम्य स्वसन्ततिभ्यः आशीर्वादरूपेण परिणमयन्तु

एते सर्वे प्रयासाः वृद्धानां जीवनस्य अर्थं एकीकृत्य कालस्य, कार्यात्मकक्षयस्य, सामाजिकभूमिकापरिवर्तनस्य च स्वरूपेण शान्ततया सामना कर्तुं प्रयत्नाः सन्ति। वृद्धावस्थायां प्रविश्य लालित्यस्य अनुसरणं कर्तुं वा परिष्कारेण बाध्यतायाः आवश्यकता नास्ति ।

तेषां सुरुचिपूर्णवृद्धानां आदर्शानां इव ते अपि स्वशैल्याः उपयोगेन "वृद्धसौन्दर्यशास्त्रस्य" पुनः परिभाषां कृतवन्तः, मञ्चे "अतीन्द्रियता" साहसं प्रज्ञा च प्रदर्शितवन्तः ते एकप्रकारस्य आन्तरिकं शान्तिं बलं च मौनेन बोधयन्ति, यत् न केवलं वयसः प्रमाणं, अपितु जीवनयात्रायाः निरन्तरता, सारांशः च अस्ति।