परहेजस्य पृष्ठतः : केएमटी-अन्तर्गताः गहनाः राजनैतिकसङ्घर्षाः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुओमिन्ताङ्गस्य अन्तः एषा अन्तःयुद्धस्य घटना यदृच्छया न अभवत् । केएमटी चिरकालात् अन्तःयुद्धस्य कृते प्रसिद्धः अस्ति, येन विशेषतः डीपीपी-सशक्तेः सम्मुखे आन्तरिकैकतायाः अभावः अभवत् । अस्मिन् समये लुओ टिङ्ग्वेई इत्यस्य निवृत्तिः प्रत्यक्षतया अस्य विरोधाभासस्य प्रज्वलनं कृतवान्, कुओमिन्टाङ्गस्य आन्तरिकराजनैतिकसंरचनायाः विषये प्रश्नान् च उत्थापितवान् ।

परन्तु एषा घटना केवलं सरलराजनैतिकसङ्घर्षः एव नासीत्, अपितु गहनतरं राजनैतिक-अशान्तिः अपि प्रतिबिम्बयति स्म । यदा भिन्नाः राजनैतिकशक्तयः भिन्न-भिन्न-हित-लक्ष्ययोः सम्मुखीभवन्ति तदा प्रायः विग्रहाः, असहमतिः च उत्पद्यन्ते । लुओ टिङ्ग्वेई इत्यस्य निवृत्तिः केवलं एकं उदाहरणं भवितुम् अर्हति, परन्तु केएमटी-अन्तर्गतं सत्ताप्रतियोगितायाः, राजनैतिकरणनीतयः च जटिलतां अपि दर्शयति ।

हान गुओयु इत्यस्य कृते एषा घटना निःसंदेहं जागरणम् अस्ति। यद्यपि नीलशुक्लयोः योगः ५२+८ बहुमतं भवति तथापि अस्य अर्थः न भवति यत् आन्तरिकविभागः सर्वथा नास्ति । यदि श्रृङ्खला एकस्मिन् महत्त्वपूर्णे क्षणे "पातयति" तर्हि कुओमिन्ताङ्गः अधिकं निष्क्रियः भविष्यति अतः हङ्गुओ-युः समस्यायाः समाधानार्थं यथाशक्ति प्रयत्नः करणीयः तथा च आन्तरिकविवादस्य अधिकं वर्धनं परिहरति।

लुओ टिङ्ग्वेई इत्यस्य कार्येभ्यः आरभ्य आन्तरिकयुद्धस्य क्रूरतां जटिलतां च द्रष्टुं शक्नुमः यत् एषः न केवलं व्यक्तिगतराजनैतिकसङ्घर्षः, अपितु सत्तायाः हितस्य च स्पर्धा अपि अस्ति।

लुओ टिङ्ग्वेई इत्यस्य प्रेरणानां विश्लेषणं कुर्वन्तः वयं तत् उपेक्षितुं न शक्नुमः यत् ताइचुङ्ग-नगरस्य षष्ठमण्डलस्य वर्तमानविधायकत्वेन तस्य राजनैतिकस्थितेः प्रभावस्य च अवहेलना कर्तुं न शक्यते। हरितशिबिरः तम् "निष्कासनस्य प्रथमशॉट्" रणनीत्याः माध्यमेन अभिभूतं कर्तुं शक्नोति यत् तस्य "समर्पणपत्रं" समर्पयितुं बाध्यं कर्तुं शक्नोति।

तदतिरिक्तं एतत् अपि सम्भवति यत् कुओमिन्ताङ्गस्य शीर्षनेतारः लुओ टिङ्ग्वेइ इत्यस्य स्थितिं जानी-बुझकर लु ज़्युयान् इत्यस्य राजनैतिकशक्तेः उपरि आक्रमणं कर्तुं बहानारूपेण उपयुज्यन्ते स्म एतेन ताइवानस्य राजनैतिकक्षेत्रस्य जटिलतां बहुस्तरीयत्वं च प्रतिबिम्बितम् अस्ति ।

अन्तिमपरिणामस्य परवाहं न कृत्वा अस्य आन्तरिकसङ्घर्षस्य कुओमिन्ताङ्गस्य भविष्ये महत्त्वपूर्णः प्रभावः भविष्यति ।