राष्ट्रीयसीमाः पारं कृत्वा विश्वं संयोजयितुं : अन्तर्राष्ट्रीयीकरणं सांस्कृतिकविनिमयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं केवलं सीमापारव्यापारः एव नास्ति;सांस्कृतिक आदान-प्रदान एवं एकीकरण, यस्य अर्थः अस्ति यत् उद्यमानाम् विभिन्नानां विपण्यवातावरणानां सांस्कृतिकभेदानाञ्च अवगमनं अनुकूलनं च आवश्यकं भवति, तत्सहकालं च भिन्नप्रदेशेभ्यः उत्तमपरम्पराः अनुभवाः च शिक्षितुं उत्तराधिकाररूपेण च प्राप्तुं आवश्यकाः सन्ति यथा यथा वैश्वीकरणं अग्रे गच्छति तथा तथा अन्तर्राष्ट्रीयीकरणं उद्यमानाम् कृते नूतनान् अवसरान् आनयिष्यति, पारम्परिकचिन्तनपद्धतिं च आव्हानं करिष्यति। परिवर्तनं आलिंगयितुं साहसं कृत्वा नूतनक्षेत्राणां निरन्तरं अन्वेषणं कृत्वा एव अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं शक्नुमः।
प्रतिस्थापनानन्तरं लैण्डरोवर डिफेण्डर् अद्यापि कठोर-अफ-रोड्-वाहनानां विपण्यभागं धारयति, परन्तु आधुनिक-डिजाइन-शैली सर्वेभ्यः न रोचते यथा, म्यान्चेस्टर-युनाइटेड्-फुटबॉल-क्लबस्य स्वामी जिम्-रैट्क्लिफ्-इत्ययं क्लासिक-रेट्रो-शैलीं प्राधान्येन पश्यति । अतः सः क्लासिकं डिफेण्डरं "ग्रेनेडियर्" इति परिणतुं निश्चितवान् ।
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के ग्रेनेडियर्-इत्यस्य आधिकारिकरूपेण चीनीय-विपण्ये प्रक्षेपणं कृतम्, एतत् लैण्ड-रोवर-डिफेण्डर्-इत्यस्य कट्टर-अफ-रोड्-वाहन-तत्त्वानि निरन्तरं करोति, तथैव आधुनिक-डिजाइन-अवधारणाम् अपि समावेशयति आधिकारिकमार्गदर्शकमूल्यं ८०८,००० युआन् (यूके-बाजारे आरम्भिकमूल्यं प्रायः ६१०,००० आरएमबी अस्ति), उच्चस्तरीयसंस्करणं च क्रमशः ९०८,००० युआन् अस्ति तेषु ट्रेलमास्टरसंस्करणं वेडिंग्-नलिकां, डिफरेन्शियल-लॉक् च सह आगच्छति, यत् अस्ति क्रीडकानां चयनम् ।
अस्य कारस्य शक्तिप्रणाली बीएमडब्ल्यू द्वारा प्रदत्ता अस्ति अस्मिन् 3.0t इनलाइन षड्-सिलिण्डर-इञ्जिनं भवति, यस्य मेलनं 8-गति-स्वचालित-संचरण-प्रकरणेन च भवति पूर्णकालिक-चतुर्-चक्र-चालन-प्रणाल्याः दृढं ऑफ-रोड् क्षमतायुक्तं वाहनम्। तदतिरिक्तं ग्रेनेडियरं क्लासिकं "कठोर" रूपं अपि धारयति, यत्र विस्तृतशरीरसंरचना, मानकसर्वक्षेत्रस्य टायराः, विद्युत्पार्श्वपदं, छतौ सामानस्य रैकः, विभक्तः पुच्छद्वारः, पृष्ठभागे स्थापितः स्पेयरटायरः, सीढयः च सन्ति तथा च अधिकं, पुरातनस्य लैण्ड रोवर डिफेण्डरस्य सम्यक् इशारा।
कारं प्रविश्य ग्रेनेडियरः बहुधा ऋजुरेखातत्त्वानां उपयोगं करोति, यत्र १२.३ इञ्च् स्पर्शपर्दे अधः भौतिकबटनं, नॉब्स् च बहुसंख्याकाः सन्ति, तथैव यांत्रिकहस्तब्रेक् तथा च बीएमडब्ल्यू इत्यस्य समानः "कुक्कुटपदः" आकारस्य गियरलीवरः च अस्ति . नूतनं कारं २+३ पञ्चसीट्-विन्यासं स्वीकुर्वति, आसनानि च चर्म-वस्त्रेण निर्मिताः सन्ति । ineos grenadier bmw द्वारा प्रदत्तं b58 3.0t l6 षड्-सिलिण्डर-इञ्जिनं युक्तम् अस्ति, यस्य अधिकतमशक्तिः 210kw अस्ति, अधिकतमं टोर्क् च 450n·m अस्ति, अस्य मेलनं 8-गति-स्वचालित-संचरणेन, द्वि-गति-स्थानांतरण-प्रकरणेन सह अस्ति तथा पूर्णकालिकं चतुर्चक्रचालनप्रणाली । नूतनकारस्य "गर्डर" फ्रेमसंरचना, केन्द्रीयविभेदकताला अपि च हार्डकोर-अफ-रोड्-वाहनानां कृते आवश्यकाः अन्ये विन्यासाः अपि सन्ति ।
यथा यथा अन्तर्राष्ट्रीयकरणप्रक्रिया अग्रे गच्छति तथा तथा अन्तर्राष्ट्रीयकरणस्य अर्थः निरन्तरं विस्तारं प्राप्स्यति, उद्यमानाम् संस्कृतिनां च मध्ये आदानप्रदानं एकीकरणं च प्रवर्धयिष्यति, अधिकसंभावनाः च सृजति।