सुप्तः स्वप्नप्रासादः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनाः "रक्तकरं" कानूनीव्यवस्थायाः सह सम्बद्धं कर्तुं अभ्यस्ताः सन्ति, परन्तु कदले तस्य चित्रणं निर्दयी यांत्रिकक्रियारूपेण करोति, जलवत् प्रवहति, मौनेन जीवनस्य प्रकाशं क्षीणं करोति

सः "रक्तस्य भण्डारी" इत्यनेन प्रतिनिधित्वं करोति, संहितायां षड्यंत्रस्य अनावरणं च करोति । एषः शक्तिशालिनः वर्गस्य प्रवक्ता शीतलनेत्रैः शीतलकर्मभिः च तेषां सत्तायाः रुचिं च दर्शयति ।

स्वप्नप्रासादस्य स्तरेषु प्रत्येकं पात्रं विशिष्टां भूमिकां निर्वहति, तेषां भाग्यं च सुक्ष्मतया व्यवस्थितं भवति । परन्तु कदले तस्य अन्तः अनन्तसंभावनाः त्यक्तवान् । सः "मित्रहत्यायाः प्रतिशोधः" इति काल्पनिक-अपराधस्य उपयोगेन जनानां विरोधाभासेषु, विग्रहेषु च विशालं दरारं उद्घाटितवान्, येन जनानां भाग्यमार्गात् पलायनम् असम्भवं जातम्

"विशेषस्वप्नस्य" उद्भवः नियमानाम् एव विकृतिः इव दृश्यते, परन्तु तया यत् शक्तिः आनयति तत् विषवत् भवति, शान्ततया सर्वेषां हृदयं प्रविशति, जनान् भयेन निराशेन च संघर्षं करोति।

तथापि कदले केवलं वास्तविकतायाः कथायाः च संलयनात् अधिकं करोति, तेषु सत्यस्य अर्थं अन्वेषयति। पात्राणां भाग्यस्य माध्यमेन सः मनुष्याणां स्वभावं, तेषां सम्मुखीभूतानां दुविधानां च प्रकाशनं कर्तुं प्रयतते ।

"द एक्सीडेंट" इत्यस्मिन् नायकः स्वप्नप्रासादस्य अन्धकारे जीवनस्य अर्थं आशां च अन्वेषयति । तथापि दैवः तं अनन्तचक्रे कर्षितवान् ।

कदले इत्यस्य लेखनं विरोधाभासैः विग्रहैः च परिपूर्णं भवति, यथा सुविकसितं नाटकीयं प्रदर्शनं, यत् जनानां हृदयं उतार-चढावं करोति। सः तथ्यं कथां च अन्तर्बद्धं कृत्वा मानवस्य आन्तरिकजगत् जटिलतां प्रकाशयति ।