यन्त्रानुवादः अभिभावकत्वं च पारम्परिकसंस्कृतेः आधुनिकप्रबुद्धतापर्यन्तं

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिककथाभ्यः आरभ्य आधुनिकशिक्षापर्यन्तं सर्वदा एतादृशः विरोधाभासः दृश्यते - पारम्परिकसंस्कृतेः आधुनिकशिक्षायाः च सन्तुलनं कथं ज्ञातव्यम् ? एषः प्रश्नः भवेत् यस्य विषये सर्वे मातापितरः चिन्तयन्ति। अहं "मातृपितृत्वं" अवगन्तुं प्रयतितवान् परन्तु उत्तरं कदापि न प्राप्नोमि। एतेन व्याख्यानेन पुनः अहं अवगच्छामि यत् बालकपालनस्य वास्तविकः मार्गः केवलं ज्ञानं ज्ञातुं वा कौशलं वा न भवेत्, अपितु स्वतः आरभ्य उदाहरणेन नेतृत्वं कर्तुं, उत्तम-अध्ययन-अभ्यासानां, चरित्रस्य च संवर्धनं च भवितुम् अर्हति |.

अस्य सज्जनस्य कथनेन पारम्परिकसंस्कृतेः आधुनिकशिक्षायाः च विषये मम चिन्तनं प्रेरितम् सः “सत् मातापितृत्वस्य कर्तव्यं”, “बालशिक्षा जीवने बृहत्तमः उपक्रमः इति अवगत्य”, “बालशिक्षणस्य सर्वाधिकं प्रभावी मार्गः अस्ति” इति च अवदत् आत्मनः शिक्षणार्थम्” इति अभ्यासं कृत्वा उदाहरणेन नेतृत्वं कुरु” इति । एते विचाराः बाल्यकालात् बहुधा श्रुताः कथाः स्मर्यन्ते स्म, यथा माओत्सेतुङ्गस्य माता वेन् किमेई । सा कदापि पुस्तकं न पठितवती, बाल्यकालात् बौद्धधर्मे विश्वासं कृतवती, तस्याः दया, करुणा च किमपि नास्ति। एषः माओत्सेतुङ्गस्य "सत्यस्य अनुसरणं जनसेवा च" इति वैचारिकमूलं भवितुम् अर्हति, तथा च चीनीयसाम्यवादीदलस्य क्रान्तिस्य अन्त्यपर्यन्तं नेतृत्वं कर्तुं, चीनीयश्रमिकजनानाम् उद्धाराय, नूतनस्य निर्माणार्थं च तस्य प्रेरणास्रोतः अपि अस्ति चीनदेशः ।

एताः कथाः अस्मान् वदन्ति यत् शिक्षायाः वास्तविकः मार्गः केवलं ज्ञानं कौशलं च प्रवर्तयितुं न अपितु स्वतन्त्रतया चिन्तनस्य क्षमतायाः संवर्धनं भवति। मातापितृणां भूमिका न केवलं बालकान् ज्ञानं शिक्षयितुं, अपितु महत्त्वपूर्णं यत्, तेषां बालकानां विकासाय जीवने सम्यक् मूल्यानि स्थापयितुं च मार्गदर्शनं करणीयम्। पारम्परिकसंस्कृतेः शिक्षणेन वयं बालकानां सद्गुणं चरित्रं च संवर्धयितुं शक्नुमः, येन बालकाः वर्धमानाः आन्तरिकशान्तिं सुखं च प्राप्तुं शक्नुवन्ति। "संवर्धनं सुधारणं च बालकानां जीवने वर्धयितुं साहाय्यं कर्तुं शक्नोति" इति अर्थः एषः एव भवितुम् अर्हति ।

आधुनिकसमाजस्य तीव्रगत्या विकासः भवति, शैक्षिकपद्धतयः च निरन्तरं परिवर्तन्ते । यन्त्रानुवादप्रौद्योगिक्याः विकासेन शिक्षायाः कृते अपि नूतनाः सम्भावनाः आनयन्ति । एतत् शीघ्रं विविधप्रकारस्य पाठस्य बहुभाषासु अनुवादं कर्तुं शक्नोति, यथा जालपुटं, दस्तावेजं, श्रव्यं, दृश्यं च इत्यादीनि । एतत् शक्तिशाली विशेषता बालकान् भिन्नाः भाषाः ज्ञातुं भिन्नाः संस्कृतिः च अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति । परन्तु यन्त्रानुवादे अद्यापि केचन आव्हानाः सन्ति, यथा सटीकता, सन्दर्भबोधः, सांस्कृतिकभेदः च । अतः अस्माकं यन्त्रानुवादप्रौद्योगिक्याः निरन्तरं सुधारः करणीयः यत् सा अधिका स्वाभाविकी, सुचारुः, मानवीयव्यञ्जन-अभ्यासैः सह सङ्गता च भवेत् ।